________________
(२०१०) चन्द्रप्रभः शु० सं० १९०० व मार्गशीर्षमासे शु० वा० श्रीचन्द्रप्रभकस्य च० क० प्र० श्री बृ० ख० ग० श्रीजिननंदीवर्द्धनसू० व० मुनिकीर्युदयोपदेशात् महताबचन्द संचेतीकस्य पत्नी चिंरोजी बीबी प्र० का० शुभमस्तु।
(२०११) शान्तिनाथ-पादुकाः शुभ सं० १९०० वर्षे मार्गशीर्ष मासे शुक्लपक्षे १० दशम्यां तिथौ शुभवासरे श्रीमत्शांतिनाथचरणकमल प्र० श्रीमत्बृहत्खरतरग० श्रीजिनरंगसूरीश्वरशाखायां बृ० भ० यं० युं० श्रीजिनंदीवर्द्धनसूरिराज्ये वा० श्रीमुनिविनयविजयजि तशिष्य पं० मु० कीर्युदयोपदेशात् ओसवाल बं० बाबू मोहनलाल कस्यात्मज बाबू हकुमतरायेन प्र० का० शुभमस्तु ।।
(२०१२) कुन्थुनाथ-पादुका ॥ ॐ नमः सिद्धं सं० १९०० वर्षे मार्गशीर्षमासे शुक्लपक्षे १० दशम्यां तिथौ शुभ वा० श्रीकुंथुनाथस्य चरणक० प्र० श्रीमत्बृ० ख० गच्छे श्रीजिनरंगसूरीश्वरसाषा० श्रीजिननंदीवर्द्धनसूरि ब० वा० श्रीमुनिविनयविजयजि तत्शिष्य मुनिकीर्युदयोपदेशात् ओसवालवंसोद्भव बाबु मोहनलालजी कस्यात्मज बाबु हकुमत राय--कस्य गोत्रीय प्र० कारापित शुभमस्तु। वैभारगिरौ।
(२०१३) पार्श्वनाथ-पादुका ॥ सु० सं० १९०० वर्षे मार्गशीर्षमासे शुक्लपक्षे १० दशम्यां शुभवासरे श्रीमत्पार्श्वनाथस्य चरण कमल प्र० श्रीमत्बृहतखरतरग० श्रीजिनरंगसूरीश्वरशाषायां श्रीजिननंदीवर्द्धनसूरिराज्ये वा० श्रीमुनिविनयविजयजि तत् शि० मु० कीयुदयोपदेशात् ओ० व० खुस्यालचन्द्र पीपाडागोत्रस्य पत्नी पराणकुंवरश्राविका प्र० का० वैभारगिरे।
. (२०१४) पार्श्वनाथ-पादुका ॐ नमः सिद्धं ॥ शु० सं० १९०० वर्षे मार्गशीर्षमासे शुक्लपक्षे १० दशम्यां तिथौ शुभवासरे श्रीचिंतामणि' पार्श्वनाथस्य च० प्र० श्री मत्बृ० खरतरग० श्रीजिनरंगसूरिश्वरशाखायां भ० यं० यु० प्र० श्रीजिननंदीवर्द्धनसूरि वर्तमान वा० श्रीविनयविजयजि तशि० मुनिकीर्युदयोपदेशात् बाबु महताबचन्दस्य संचितीगोत्रीयो तत्पुत्री चिरोंजी बीबी प्र० का० शुभमस्तु वैभारगिरे।
(२०१५) महावीर-पादुका श्रीशुभ सम्वत् १९०० वर्षे मार्गशीर्षमासे शुक्लपक्षे दशम्यां तिथौ शुभवासरे श्रीवर्द्धमानतीर्थकरस्य चरणपादुका प्र० श्रीबृहत्खरतरगच्छे जंगमयुगप्रधान भट्टारक श्रीजिनरंगसूरीश्वरशाखायां यं० यु० भट्टारक २०१०. गांव का मंदिर, राजगिर : पू० जै०, भाग १, लेखांक २४३ २०११. जैनमंदिर, वैभारगिरि, राजगिर : पू० जै०, भाग १, लेखांक २६३ २०१२. जैनमंदिर, वैभारगिरि, राजगिर : पू० जै०, भाग १, लेखांक २६६ २०१३. जैनमंदिर, वैभारगिरि, राजगिर : पू० जै०, भाग १, लेखांक २६५ २०१४. जैनमंदिर, वैभारगिरि, राजगिर : पू० जै०, भाग १, लेखांक २६७ २०१५. गांव का मंदिर, राजगिर : पू० जै०, भाग १, लेखांक २४२
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org