________________
२ र वास्तव्य ओसवंशे गोलछा गोत्रीय साहजी श्रीमुलतानचंद जी तद्भार्या तीजां तत्पुत्र माणकचंद
तल्लघुभ्राता मिलाप३ चंद तयो भार्या अनुक्रमात् मघां मोतां इति तयोः पुत्रौः पुत्रौ च थानसिंह मोतीलालेति नामको
एभिः श्रीशांतिनाथजिन.......
(१९६५) शान्तिनाथ-मूलनायकः १ ॥सं० १८९७ वर्षे शाके १७६२ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे षष्ठ्यां तिथौ गुरुवारे २ विक्रमपुर वास्तव्य ओसवंशे गोलछागोत्रीय सा० श्रीमुलतानचंद तद्भार्या तीजां तत्पुत्र ३ माणकचंद तद्लघु भ्राता मिलापचंद्रः तयोः भार्या अनुक्रमात् मघां मोतां इति प्रसिद्धै तयोः
...........
५ पृष्ठे जिनबिंबं कारितं प्रतिष्ठितं च तथा च बृहत् आचार्य गच्छीय खरतरभट्टारक श्रीजिनचंद्रसूरि
पदस्थित श्रीजिनोदयसूरिणामग्रतः तत्शिष्य दीपचंद्रोप६ देशात् प्रतिष्ठा महोत्सव साह श्रीमाणकचंदेन कारितं महाराजाधिराज नरेन्द्रशिरोमणि श्रीरतनसिंह जी विजयराज्ये कारकपूजकानां सदावृद्धितरां भूयात्।
(१९६६) सहस्रफणापार्श्वनाथः १ ॥ सं० १८९७ वर्षे शाके १७६२ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे षष्ठ्यां तिथौ गुरुवारे
२ विक्रमपुर वास्तव्ये ओसवंशे गोलेछा गोत्रीय सा० श्रीजेठमल्ल तद्भार्या अक्खां तत्पु . ३ ................... ४ (पृष्ठे) मोहनलाल तद्भार्या जेठी तत्पुत्रो जालिमचंद्रः। एभिः श्रीसहस्रफणा पा.........
(१९६७) मुनिसुव्रतः १ ॥ संवत् १८९७ रा वर्षे शाके १७६२ प्रवर्त्तमाने मासोत्तममासे वैशाखमासे शुभे शुक्लपक्षे
तिथौ षष्ठ्यां गुरु...२ वारे विक्रमपुर वास्तव्य ओसवंशे गोलछा गोत्रीय शाहजी श्रीजेठमल्ल भार्या अखां तत्पुत्र
अखैचंद श्रीमुनिसु३ व्रतजीबिंबं कारितं प्रतिष्ठितं च बृहत्खरतरआचार्यगच्छीय भट्टारक श्रीजिनचंद्रसूरि पदस्थित
श्री........
(१९६८) ऋषभदेवः १ सं० १८९७ वर्षे शाके १७६२ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे षष्ठ्यां तिथौ गुरुवा२ रे विक्रमपुर वास्तव्ये ओसवंशे गोलेछा गोत्रीय सा० श्रीमुलतानचंद तद्भार्या तीजां तत्बृह
-
१९६५. शांतिनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १७९६ १९६६. शान्तिनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १७९७ १९६७. शान्तिनाथ जिनालय, नाहटों में, बीकानेर, ना० बी०, लेखांक १७९८ १९६८. शान्तिनाथ जिनालय, नाहटों में, बीकानेर : ना० बी०, लेखांक १८००
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(३४७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org