________________
३ त् पुत्र माणकचंदः तद्लघुभ्राता मिलापचंद तयो भार्ये अनुक्रमात् मघां मोतां तयो पु४ त्रौ च थानसिंह मोतीलालेति नामको.................... ५ जिनबिंबं कारित प्रतिष्ठितं श्रीबृहदाचार्यगच्छीय खरतर भट्टारक श्रीजिनचंद्रसूरि पदस्थित
श्रीजिनोदयसूरिणामग्रतः तशिष्य दीपचं६ द्रोपदेशात् तद् बिंबं प्रतिष्ठा महोत्सव साह माणकचंद्रेण कारितं महाराजाधिराज शिरोमणि श्रीरतनसिंहजी विजयराज्ये कारक पू.............
(१९६९) चन्द्रप्रभः १ सं० १८९७ वर्षे शाके १७६२ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे षष्ठ्यां तिथौ गुरुवारे विक्रमपुर
वास्त२ व्ये ओसवंशे गोलछा गोत्रीय सा० श्रीमुलतानचंद्र तद्भार्या तीजां इत्यभिधेया तत्पुत्र ३ माणकचंद तद् लघुभ्राता मिलापचंद तयो भार्ये अनुक्रमात् मघां मोतां प्रसिद्ध ४ ............ ५ प्रभ जिनबिंबं कारितम् प्रतिष्ठितं च बृहदाचार्यगच्छीय खरतर भट्टारक श्रीजिनचंद्रसूरि पदस्थित
श्रीजिनोदयसूरिणामग्रत तत्शिष्य दीपचं६ द्रोपदेशात् प्रतिष्ठा महोत्सव साह श्रीमिलापचंद्रेण महाराजाधिराज शिरोमणि श्रीरतनसिंह जित्
विजयराज्ये कारक ...........
.............चंद्र
(१९७०) कुन्थुनाथः १ ॥संवत् १८९७ वर्षे शाके १७६२ प्रवर्त्तमाने मासे वैशाखमासे शुक्लपक्षे तिथौ षष्ठ्यां गुरुवारे
विक्रमपु२ र वास्तव्ये ओसवंशे गोलछा गोत्रीय साहजी श्रीमुलतानचंदजी तद्भार्या तीजां तत्पुत्र मिलापचंद्र
श्रीकुंथुनाथबिं३ बंकारितं च तथा बृहत्खरतरआचार्यगच्छीय भट्टारक श्रीजिनचंद्रसूरिपदस्थित श्रीजिनोदयसूरिभिः
प्रतिष्ठितं ४ श्रीरतनसिंघजी बिजै राज्ये कारक पूजकानां सदा वृद्धिं भूयात् ॥ श्री
(१९७१) आदिनाथ-रजतमूर्तिः सं० १८९७ वर्षे वैशाख कृष्णेतर....................दरा(?) गुरुवारे....................ओसवंशे डारगाणी ढढाज्ञातीय नेणसी टीकमसी तत्पुत्र जीलचंद तत्पुत्र बालचंद्रे न श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं. ........................(? खरतरा)चार्यगच्छीय श्रीजिनोदयसूरिभिः
१९६९. शान्तिनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १७९९ १९७०. शान्तिनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १८०१ १९७१. गौड़ी पार्श्वनाथ जिनालय, गोगा दरवाजा, बीकानेर: ना० बी०, लेखांक १९५१
(३४८)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org