________________
(१८३९) यु० जिनदत्तसूरि- पादुका
संवत् १८७८ वर्षे फागुण सुदि ३ रवौ जं । यु । भ । १०८ श्रीजिनदत्तसूरिजी चरणं प्रतिष्ठितं बृहत्खरतरगच्छे पं० पद्महंसेन श्रीअजमेरदुर्गे.
..... I
( १८४० ) उपाश्रयलेख:
॥ संवत् १८७९ मि । वै । सु । ३ । महाराजाधिराज महाराज श्रीगजसिंहजी महाराजाधिराज महाराज श्रीसूरतसिंहजी शरीरसुखार्थमियं वसुधा । श्रीकीर्तिरत्नसूरिशाखायां उ । श्रीअमरविमलजी गणि उ । अमृतसुन्दरजिद्भ्यः दत्ता तै कारितः
(१८४१ ) अमृतसुन्दरगणि-पादुका
सं० ॥ १८७९ मि । आषाढ़ वदि १० भौमे जं । भ । श्रीजिनहर्षसूरिभिः श्रीकीर्त्तिरत्नसूरि शा । उ । श्री अमृतसुंदरगणीनां पादुके प्र । तत्पौत्रेण पं० कुशलेन कारिते च ।
(१८४२) कीर्त्तिरत्नसूरि- पादुका
॥ सं० १४६३ मध्ये शंखवाल गोत्रीय डेल्हाकस्य दीपाख्येन पित्रा संबन्धः कृतः विवाहार्थ दूल्हो गतः तत्र राडद्रह नगर शाखायां एको निज सेवक केनचिद् कारणेन मृतो दृष्टः तत् स्वरूपं दृष्ट्वा तस्य चित्ते वैराग्य समुत्पन्ना स्वरूपमनित्यं ज्ञात्वा भ । श्रीजिनवर्द्धनसूरि पार्श्वे चारित्रं ललौ कीर्त्तिराज नाम प्रदत्तं ततः शास्त्रविशारदो जातः महत्तपः कृत्वा भव्यजीवान् प्रतिबोधयामास ततः भ । श्रीजिनभद्रसूरयस्तं पदस्थयोग्यं ज्ञात्वा दुग सं। १४९७ मि। मा। सु१० ति । सूरि पदवीं च दत्त्वा श्रीकीर्त्तिरत्नसूरिनामानां चक्रुस्तेभ्यः शाखैषा निर्गता ततो महेवा न । सं० १५२५ ति । वै । व ५ मि । २५ दिन यावदनशनं प्रपाल्य स्वर्गे गताः । तेषां पादुके सं० १८७९ मि । आ । व १० जं । यु । भ श्रीजिनहर्षसूरिभिः प्रतिष्ठि
(१८४३ ) अभयसोम - पादुका
॥ सं०। १८७९ व। शा । १७४४ प्र । मिति दु आसोज वदि ५ रविवारे भ । जं । श्रीजिनचंद्रसूरि सूरिजी तत् शिष्य पं । अभयसोम पादुका स्थापिता ॥
( १८४४) महिमाहेम-पादुका
सं। १८७९ मि । शु। व। १० जं । भ । श्रीजिनहर्षसूरिभिः वा । महिमाहेमगणिनां पादुके प्रतिष्ठिते । तच्छिष्येण पं। कांतिरत्नेन श्रीकीर्त्तिरत्नसूरि शा । कारिते ।
१८३९. खरतरगच्छीय उपाश्रय किशनगढ़ : प्र० ले० सं०, भाग २, लेखांक ४४६
१८४०. उपाश्रय का शिलालेख, बीकानेर : ना० बी०, लेखांक २५४८ १८४१. शालाओं के लेख, नाल, बीकानेर : ना० बी०, लेखांक २३०० १८४२. शालाओं के लेख, नाल, बीकानेर : ना० बी०, लेखांक २२९९ १८४३. दादाबाड़ी, जैसलमेर : ना० बी०, लेखांक २८६४ १८४४. शालाओं के लेख: नाल, बीकानेर : ना० बी०, लेखांक २३०५
(३२४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org