________________
(१८४५) सुमतिनाथ-मूलनायकः सं० १८७९ फागण वदि १२ तिथौ शनिवासरे ओशवंशीय नीनाकेन श्रीसुमतिजिनबिंबं कारितं, प्रतिष्ठितं बृहत्खरतरगच्छीय भट्टारक श्रीजिनहर्षसूरिभि...............शुभं भवतु
__ (१८४६) जिनकुशलसूरि-पादुका सं० १८७९ फाल्गुण सुदि ४ वार शनि अयोध्यानगरे वंगलावसति वास्तव्य ओसवंशे नखत गोत्रीय जोरामल तत्पुत्र बखतावरसिंघ तत्पुत्र कनईयालालादिसहितेन श्रीजिनकुशलसूरिपादुका कारितं। प्रतिष्ठितं भट्टारक खरतरगच्छीय श्रीजिनचंद्रसूरिभिः कारक पूजकानां भूयसि वृद्धितरां भूयात्॥
(१८४७) जिनकुशलसूरि-पादुका सं० १८७९ मि। फा। सु० ४ श्रीजिनकुशलपादौ । प्र। श्रीजिनचंद्रसूरिभिः।
(१८४८) शालालेखः श्रीगणेशायनमः॥ संवत् १८८१ रा वर्षे शाके १७४६ प्रवर्त्तमाने मासोत्तममासे मिगसरमासे कृष्ण पक्षे त्रयोदशी तिथौ गुरुवारे महाराजाधिराजा महाराजा जी श्रीगजसिंहजी विजयराज्ये बृहत्खरतर आचारजगच्छे जंगम युगप्रधान भट्टारक श्रीजिनचंद्रसूरिजी तत् बृहत्शिष्य पं। प्र। श्रीअभयसोमगणि संवत् १८७८ रा मिति माहसुदि १२ दिने स्वर्ग प्राप्तः तदोपरि पं० । ज्ञानकलशेन इदं शाला कारापिता संवत् १८८१ रा मिति मिगसिर वदि १३ दिने भट्टारक श्रीजिनउंदयसूरिजी री आज्ञात: पं० ॥ प्र। लब्धिधीरेण प्रतिष्ठिते श्रीसंघेन हर्षमहोत्सवो कृतः सीलावटो गजधर अलीलखानी शाला कृता । यावत् जम्बुद्वीपे यावत् नक्षत्र मण्डिपो मेरु यावत् चंद्रादित्यो तावत् शाला स्थिरी भवतु १ लिपिकृतारियं । पं । हर्षरंग मुनिभिः॥ शुभंभवतु ॥ श्रीकल्याणमस्तु॥ ॥ श्री॥
(१८४९) सुविधिनाथः सं० १८८१ माघ सुदि ५ सोमे श्रीसुविधिनाथजिनबिंबं कारितं ओसवंशे चोरडियागोत्रे चैनसुख पुत्र रत्नचन्द्रेण। प्र। बृ। भ। खरतरगच्छाधिराज श्रीजिनचन्द्रसूरिभिः श्रीजिनाक्षयसूरिपदस्थितैः
(१८५०) शिलापट्टः संवत् १८८१ वर्षे फाल्गुन कृष्णपक्षे द्वितीयातिथौ शनिवारे श्रीमहाजनग्रामे श्रीखरतरगच्छे जंगम युगप्रधान भट्टारक श्री १०५ श्रीजिनचन्द्रसूरि पट्टालंकार श्रीजिनहर्षसूरि विद्यमाने राज श्री ठाकुरां वैरीसालजी कुंवर श्रीअमरसिंहजी विजयिराज्ये श्रीसागरचन्द्रसूरिसंतानीय वाचनाचार्य श्रीसुमतिधीरजी गणि तत्शिष्य पं० उदयरंग मुनेः उपदेशात् सकल श्रीसंघेन श्रीचन्द्रप्रभस्वामी चैत्य कारितं प्रतिष्ठितं च। श्रीकल्याणमस्तु॥ १८४५. सुमतिनाथ जी का मंदिर, राणपुर : य० वि० दि०, भाग ३, पृ० ४५ १८४६. अजितनाथ जिनालय, पालखीखाना, फैजाबादः पू० जै०, भाग २, लेखांक १६७९ १८४७. शांतिनाथ जिनालय, पालखीखाना, फैजाबाद, पू० जै० भाग २, लेखांक १६८० १८४८. दादावाड़ी (देदानसर तालाब), जैसलमेर: ना० बी०, लेखांक २८६३ १८४९. चिन्तामणि पार्श्वनाथ मंदिर, मुम्बई: ब० चि०, लेखांक ११ १८५०. चन्द्रप्रभ जिनालय, महाजनः ना० बी०, लेखांक २५१६
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(३२५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org