________________
(१८३३) नेमिनाथः ॥ संवत् १८७८ वर्षे आषाढ़ सुदि नवम्यां रवौ चोपड़ा रूपचंदजी श्रीनेमिनाथबिंबं कारितं भ० श्रीजिनअक्षयसूरिभिः प्रतिष्ठितं श्रीखरतरगच्छे ।।
(१८३४) सिद्धचक्रयंत्रम् संवत् १८७८ मिति काती सुदि५ दिने श्री बीकानेर वास्तव्य वैद मुहता सवाईरामजी श्रीसिद्धचक्रयंत्र । कारितं प्रतिष्ठितं । उ॥ श्रीश्रीक्षमाकल्याणजी गणिनां प्राज्ञ । धर्मानन्द मुनिः। श्रीरस्तुः॥ कल्याणमस्तु ॥६॥
(१८३५) मयाप्रमोदगणि-पादुका सं० १८७८ मिती मिगसर सुदि २ तिथौ श्रीजिनकीर्त्तिरत्नसूरिशाखायां वा० मयाप्रमोदगणि पादुका प्रतिष्ठिता।
(१८३६) समवसरण: संवत् १८७८ माहसुदि ६ दिने अ.......संघराज्ये श्रीमत्तपागच्छे.......श्रीविजयाणंदसूरिपक्षे श्री २५ श्रीविजयैऋधिसूरीराज्ये श्रीसुरतनगरवास्तव्य लघुशाखायां उकेशवंशे शाह कल्याणचंद भार्या कपुरबाई कुक्षीसरोहंसेन शाहसोमचंद्रेण श्रीमत्खरतरगच्छीय उपाध्याय दीपचंद्र शिष्य पं० देवचंद्रमुखात् श्रीविशेषावश्यकवृत्तिगत गणधरस्थापनसमोसरणविधिश्रवणात् संजातहर्षेन श्री १०५ श्रीमहावीरजिनचैत्यसमवसरणाकारकारितं स्वद्रव्यसहस्रसंख्याव्ययेनं प्रतिष्ठितं संविग्र तपापक्षीय भ० श्रीज्ञानविमलसूरि पट्टालंकार भ० श्रीसौभाग्यसागरसूरिपट्टालंकार श्रीसुमतिसागरसूरिभिः श्रीभार्यासागरबाईयुतेन,
___(१८३७) सिद्धचक्रयन्त्रम् संवत् १८७८ वर्षे मिति फागुण वदि ५ दिने सूराणा अमरचंद्रेण सिद्धचक्र कारितं प्रतिष्ठितं च भट्टारक श्रीजिनहर्षसूरिभिः श्रीउदयपुर नगरे
(१८३८) दादा-पादुके संवत् १८७८ वर्षे शाके १७४३ प्रमिते फागुण सुदि ३ सूर्यवारे भट्टारक श्रीजिनदत्तसूरिजी। श्रीचरणकमलं भ० श्रीजिनकुशलसूरिजी चरणकमलं खरतरगच्छे सकल श्रीसंघेन.... ............स्थापितं प्रतिष्ठितं च अजमेरमध्ये॥
१८३३. पंचायती मंदिर, जयपुर : प्र० ले० सं०भाग २, लेखांक ४४५ १८३४. संभवनाथ जिनालय, आंचलियों का वास, देशनोक : ना० बी०, लेखांक २२२९ १८३५. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २१०७ १८३६. देहरी क्रमाकं ६०१, विमलवसही, शत्रुजय : श० गि० द०, लेखांक १४५ १८३७. ऋषभदेव जी का मंदिर, नाहटों में बीकानेर : ना० बी०, लेखांक १४८५ १८३८. दादाबाड़ी, अजमेर : प्र० ले० सं०, भाग २, लेखांक ४४७
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
(३२३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org