________________
(१८१८) शिलालेखः १॥ त्रिलोकप्रभुः श्रीचन्द्रप्रभस्वामिजिनेन्द्राणामयं प्रासादश्चिरं विजयताम् ॥ संव्वत् १८७७ प्रमिते। शाके १७४२ प्रवर्त्तमाने। मासोत्तम द्वितीय ज्येष्ठ मासे वलक्षपक्षे पूर्णिमातिथौ । यामिनीनाथवासरे। राजराजेश्वर श्रीमन्महाराजाधिराज श्रीसवाई जयसिंहजितां विजयमाने साम्राज्ये ॥ बृहत्खरतरगच्छेश जं। यु। भ। श्रीजिनहर्षसूरिजितां धर्मराज्ये विद्यमाने। श्रीआम्बेर नगरे। श्रीसवाई जयनगरादिवास्तव्य समस्त श्रीसंघेनासौ कारितः॥ श्रीक्षेमकीर्त्तिशाखोद्भव महोपाध्याय श्रीरूपचन्द्रजिद्गणिगजेन्द्राणां शिष्य मुख्यवाचक श्रीपुण्यशीलजिद्गणीनां पौत्र विनेय महोपाध्याय श्रीशिवचन्द्रगणिना प्रासादोयं प्रतिष्ठितश्च । श्रीरस्तु
(१८१९) सर्वतोभद्र-यंत्रम् सं० १८७७ मिती मिगसर सुदि ३ । का। प्र। च। उ। श्री क्षमाकल्याण जी गणिनां शिष्येण ।। श्रीरस्तु॥
(१८२०) यन्त्रम् सं० १८७७ मिती मिगसिर सुद ३। का। प्र। च। उ। श्रीक्षमाकल्याण गणिनां शिष्येण श्रीरस्तु।
(१८२१) मेरुविजय-पादुका सं० १८७७ मि० पो० सु० १५ श्रीजिनचन्द्रसूरिशाखायां पं० मेरुविजय मुनि पा० स्था० प्र०
___ (१८२२ ) जिनकुशलसूरि-पादुका . संवत् १८७७ मिति माघ सुदि ५ शनिः श्रीजिनकुशलसूरिपादुका कारापितं पुन्यार्थेन प्र० श्रीजिनचन्द्रसूरि।
(१८२३) वासुपूज्य: सं० १८७७ माघ सुदि १३ बुधे ओसवंशे कठारा गोत्रीय लाला जमनादास तद्भार्या आसकुंवर तया श्रीवासुपूज्यजिनबिंबं कारितं मुनि हेमचंद्रोपदेशात्प्रतिष्ठितं श्रीबृहत्खरतरगच्छीय श्रीजिन--------- |
(१८२४) पार्श्वनाथ-पञ्चतीर्थी ___ सं० १८७७ माघ सुदि १३ बुधे। उ० वंशे डागागोत्रे सेढमल तद्भार्या गिलहरी ताभ्यां श्री पार्श्वनाथजिनबिंबं का० । बृ० भ। खर। ग। श्रीजिनचन्द्रसूरिभिः।
१८१८. चन्द्रप्रभ जिनालय, आमेरः प्र० ले० सं०, भाग २, लेखांक ४४१ १८१९. सुपार्श्वनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १७९१ १८२०. गौड़ी पार्श्वनाथ जिनालय, गोगा दरवाजा, बीकानेर : ना० बी०, लेखांक १९५५ १८२१. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०८२ १८२२. लीलाधर जी का उपाश्रय, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४४२ १८२३. बाबू सुखराजराय का घर देरासर, नाथनगर : पू० जै०, भाग १, लेखांक १६० १८२४. संभवनाथ जिनालय, फूलवाली गली, लखनऊ पू० जै०, भाग २, लेखांक १५९५
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
३२१)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org