________________
__ (१६८०) पार्श्वनाथ-एकतीर्थी-रौप्यमय संवत् १८५६ शाके १७२१ प्र० माघ सुदि ५ गुरौ । के........दीपचंद पुत्र सा। अमरचंदजी श्रीपार्श्वबिंबं कारापितं । जं० । यु०। भ० । श्रीजिनहर्षसूरिभिः प्रतिष्ठितं।
(१६८१) पार्श्वनाथः सं० १८५६ शाके १७२१ वर्षे माघ शुक्ल ५ गुरौ श्रीमहिमापुरवास्तव्य गैहलड़ा गोत्रे बाबू गंगादास पुत्र हुकमचंद भार्या जयकुंवरकया श्रीपार्श्वनाथबिंब कारापितं प्रतिष्ठितं च बृहत्खरतरगच्छेश श्रीजिनहर्षसूरिभिः
(१६८२) सिद्धचक्रयंत्रम् संवत् १८५६ माघमासे शुक्लपक्षे तिथौ ५ गुरौ श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं श्रीमद्धृहत्खरतरगच्छे भ० श्रीजिनचन्द्रसूरिभिः जयनगरवास्तव्य श्रीमालान्वये फोफलीयागोत्रीय आनंदराम त० खूबचंद पुत्र बहादुरसिंह सपरिकरेण कारितं स्वश्रेयोर्थं ॥
(१६८३) सिद्धचक्रयंत्रम् संवत् १८५६ वर्षे माघमासे शुक्लपक्षे तिथौ ५ गुरौ श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं श्रीमत्बृहत्खरतरगच्छे श्रीजिनचंद्रसूरिभिः जयनगरवास्तव्य श्रीमालान्वये खारडगोत्रीय गूजरमल त० छीतर केवल सपरिकरेण कारितं स्वश्रेयोर्थम्॥
(१६८४) सिद्धचक्रयंत्रम् . ॥संवत् १८५६ वर्षे माघमासे शुक्लपक्षे तिथौ ५ गुरौ श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं श्रीमद्धृहत्खरतरगच्छे श्रीजिनचंद्रसूरिभिः जयनगरवास्तव्य श्रीमालान्वये झरगड़गोत्रीय रोसनराय पृथ्वीचंद खुश्यालचंद सपरिकरेण कारितं स्वश्रेयोर्थम् ॥
- (१६८५) सिद्धचक्रयंत्रम् संवत् १८५६ माघमासे शुक्लपक्षे तिथौ ५ गुरौ श्रीसिद्धचक्रयंत्रं प्र० श्रीमबृहत्खरतरगच्छे श्रीजिनचन्द्रसूरिभिः जयनगर वास्तव्य श्रीमालान्वय फोफलिया गोत्रीय आनन्दराम त० खूबचंद तत्पुत्र बहादुरसिंह सपरिकरेण कारितं स्वश्रेयोर्थं ।
___ (१६८६) जिनचन्द्रसूरि-पादुका संवत् १८५६ मिते फाल्गुन सुदि सप्तम्यां रवौ श्रीबृहत्खतरगच्छे । जं० । यु० । भट्टारक श्रीजिनचंद्रसूरीणां पादुके प्रतिष्ठिते च। श्रीजिनहर्षसूरिभिः कारिते वा। ज्ञानसारिणा॥ १६८०. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४०७ १६८१. छीपावसही, शत्रुजय : भँवर० (अप्रका०),लेखांक ३४ १६८२. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४०५ १६८३. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४०६ १६८४. महावीर जिनालय, सांगानेर : प्र० ले० सं०, भाग २,लेखांक ४०८ १६८५. सुपार्श्वनाथ का पंचायती बड़ा मंदिर, जयपुर: पू० जै०, भाग २, लेखांक ११७९ १६८६. दादाबाड़ी, सांगानेर : प्र० ले० सं०, भाग २, लेखांक ४०९
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
२९९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org