________________
(१६७३) शांतिनाथः संवत् १८५६ वैशाखमासे शुक्ल प० ३ दिने श्री शांतिनाथजिनबिंबं प्रतिष्ठितं । खरतरगच्छाधिराज भ० । श्रीजिनलाभसूरि पट्टालंकार । भ० श्रीजिनचन्द्रसूरिभिः कारितं । समस्त श्रीसंघेन श्रेयोर्थं
(१६७४) महावीरः ___सं० १८५६ वैशाखमासे शुक्लपक्षे बुधवासरे। तृतीया तिथौ। श्रीमहावीरस्वामिबिंबं प्रतिष्ठितं । भ० । श्रीजिनचन्द्रसूरिभिः। बृहत्खरतरगच्छे कारितं समस्त श्रीसंघेन श्रेयोर्थं।
(१६७५) जिनकुशलसूरि-पादुका संवत् १८५६ वैशाख शुक्ल पक्षे तृतीयायां तिथौ श्रीजिनकुशलसूरिपादुके प्रतिष्ठितं भ० श्रीजिनचन्द्रसूरिभिः बृहत्खरतरगच्छे कारितं । समस्त श्रीसंघेन श्रेयोर्थं ।
___ (१६७६ ) सिद्धचक्रयन्त्रम् संवत् १८५६ वर्षे वैशाखमासे शुक्लपक्षे तिथौ ३ बुधवासरे श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं भ० जिनअक्षयसूरि पट्टालंकार श्रीजिनचन्द्रसूरिभिः जयनगर वास्तव्य श्रीमालान्वये सींधड़ गोत्रीय किसनचन्द्र तत्पुत्र उदयचन्द्र सपरिकरेण कारितं स्वश्रेयोर्थं ॥
(१६७७ ) सिद्धचक्रयंत्रम् सम्वत् १८५६ वर्षे वैशाखमासे शुक्लपक्षे तिथौ ३ बुधे श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं श्रीजिनअक्षयसूरि पट्टालंकार श्रीजिनचंद्रसूरिभिः जयनगर वास्तव्य श्रीमालान्वये झरगड़ गोत्रीय सुश्रावक खुबचन्द तत्पुत्र रोसनराय वृद्धिचन्द खुस्यालचन्द स्वरूपचन्द मोतीचन्द रूपचन्द सपरिकरेण कारितं स्वश्रेयोर्थं॥
(१६७८) सिद्धचक्रयन्त्रम् संवत् १८५६ वर्षे वैशाखमासे शुक्लपक्षे तिथौ ३ बुधे श्रीसिद्धचक्रयंत्रं प्रतिष्ठितं श्रीमबृहत्खरतरगच्छे श्रीजिनचन्द्रसूरिभिः जयनगरवास्तव्य श्रीमालान्वये महिमवालगोत्रीय खूबचंद त० फतेचंद सपरि० कारितं स्वश्रेयोर्थम्॥
(१६७९) पादुकालेखः संवत् १८५६ वर्षे मिती श्रावण सुदि.....शुक्रवार श्रीबृहत्खरतरगच्छे श्री जिनभद्रसूरिशाखायां उ० श्रीगुणसुंदरजीगणि तत्शिष्य वा० श्रीकमलसागर
१६७३. चम्पापुरी तीर्थ : पू० जै०, भाग १, लेखांक १४१ १६७४. चम्पापुरी तीर्थ : पू० जै०, भाग १, लेखांक १४० १६७५. चम्पापुरी तीर्थ : पू० जै०, भाग १, लेखांक १४४ . १६७६. पार्श्वनाथ जिनालय, श्रीमालों का मुहल्ला, जयपुरः पू० जै०, भाग २, लेखांक १२२७ १६७७. बाबू सुखराज राय जी का घर देरासर, नाथनगर : पू० जै०, भाग १, लेखांक १६३ १६७८. ऋषभदेव मंदिर, वरखेड़ा : प्र० ले० सं०, भाग २, लेखांक ४०३ १६७९. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०९५
(२९८)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org