________________
(१५२९) पार्श्वनाथ- पञ्चतीर्थी:
संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे श्रीपार्श्वनाथबिंबं कारितं बाई रतन पुत्र जगजीवनेन प्रतिष्ठितं श्रीखरतरगच्छे उपाध्याय श्रीदीपचंद्रगणिभिः
(१५३० ) युधिष्ठिरप्रतिमा
संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे श्रीखरतरगच्छे शा० कीका पुत्र दुलीचंद च युधिष्ठिरमुनिबिंबं प्रतिष्ठितं उपाध्याय दीपचंदगणिभिः ॥ श्रीरस्तु कल्याणमस्तु ॥
( १५३१) भीमप्रतिमा
संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे खरतरगच्छे शा० कीका पुत्र दुलीचंद कारितं श्रीभीममुनिबिंबं प्रतिष्ठितं उपाध्याय श्रीदीपचंदगणिभिः । शुभं भवतु । श्रीरस्तु ।
( १५३२ ) पार्श्वनाथः सं० १७८.. वर्षे श्रीपार्श्वनाथबिंबं श्रीजिनचंद्रसूरिभिः
( १५३३ ) पार्श्वनाथ:
॥ सं० १७८... वर्षे श्रीपार्श्वनाथबिंबं प्र० श्रीजिनचंद्रसूरिभिः 1
(१५३४) दयाविनय - पादुका
सं० १७८९ मि० सु० ४ रवौ वा० श्रीदयाविनयपादुः
(१५३५) सूरि- पादुकायुग्म
॥ १७९० वर्षे शाके १६५५ प्रवर्त्तमाने मासोत्तम वैशाख सुदि ७ रविवासरे श्रीबृहत्खरतर भावहर्ष गणाधिराज श्रीजिनरत्नसूरिराजानां तत्पट्टधर श्रीजिनधर्मप्रमोदसूरीश्वराणां पादुके कारापिते प्रतिष्ठिते च श्रीजिनचंद्रसूरिभिः श्रीस्तात् ॥ श्रीजिनरत्नसूरिपादुके ॥ श्रीजिनप्रमोदसूरिपादु
Jain Education International
(१५३६ ) जिनचंद्रसूरि - पादुका
संवत् १७९० वर्षे काति वदि ६ खरतरआचार्यगच्छे भट्टारक श्रीजिनसागरसूरिशिष्य भट्टारक श्रीजिनधर्मसूरि पट्टे भट्टारक श्रीजिनचंद्रसूरिपादुके कारिते प्रतिष्ठिते उ० दीपचंद्रशिष्य पं० देवचंद्रेण ।
१५२९. खरतरवसही, शत्रुंजयः भँवर० (अप्रका० ), लेखांक ८६
१५३०. पंच पाण्डवमंदिर, शत्रुंजय : श० गि० द०, लेखांक १२९ १५३१. पंच पाण्डवमंदिर, शत्रुंजय : श० गि० द०, लेखांक १३०
१५३२. संभवनाथ जिनालय, अजमेर: प्र० ले० सं०, भाग २, लेखांक ३३९ १५३३. संभवनाथ जिनालय, अजमेर : प्र० ले० सं०, भाग २, लेखांक ३४० १५३४. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०६७
१५३५. छीपावसही, शत्रुंजयः भँवर० (अप्रका० ), लेखांक २२ १५३६. छीपावसही शत्रुंजयः भँवर० (अप्रका० ), लेखांक २०
(२७४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jainelibrary.org