________________
(१५३७) जिनकुशलसूरि-पादुका ॥ सं० १७९० मिगसर वदि ९ दिने श्रीजिनकुशलसूरि पादुके। कारापिता । स। दमसी जेराज श्रेयोर्थं
(१५३८) आदिनाथ-मूलनायकः संवत् १७९१ वर्षे वैशाख सुदि ७ विधिपक्षे विद्यासागरसूरिराज्ये सूरतनगरवास्तव्य सेठगोविन्दजी पुत्र गोडीदास भ्राता जीवनदास कारितं आदिनाथबिंबं प्रतिष्ठितं खरतरगच्छे उपाध्याय दीपचंदगणिपट्टे देवचंदगणिना॥
(१५३९) राजसुन्दर-पादुका सं० १७९२ वर्षे मिती भादवा वदि ७ दिने वा० श्रीराजलाभजीगणि तत्शिष्य वा० श्रीराजसुन्दरजी गणिनां चरणपादुका प्रतिष्ठिता।
(१५४०) शिलालेखः स्वस्ति श्रीजयो मंगलाभ्युदयश्च ॥ संवत् १७९४ वर्षे शाके १६५९ प्रवर्त्तमाने आषाढ़ सुदि १० रविवासरे ओइसवंशे वृद्धशाखायां नाडूलगोत्रे भंडारीजी श्रीभानजी तत्पुत्र भं। नारायण जी पुत्र भं। ताराचंद्रजी पुत्र अनेक चैत्योद्धारक भं। रूपचंदजी तत्पुत्र न्यायकलित अनेक जैनशासनकार्यकारक भं। सिवचंद्रजी पुत्र हर्षचंद्रयुतेन श्रीशत्रुजयोपरि चैत्योद्धार कारितं श्रीपार्श्वबिंबं स्थापितं श्रीखरतरगच्छे श्रीजिनचंद्रसूरि विजयराज्ये तथा प्रतिष्ठितं च महोपाध्याय श्रीराजसागरजी तत्शिष्य उ० श्रीज्ञानधर्मजी तत् शिष्य उ० श्रीदीपचंद्रजी तत् शिष्य संवेग मार्गाग्रणी श्रीशत्रुजय-गिरनार-आबूप्रमुखचैत्यप्रतिष्ठाकारक पंडित देवचंद्रेण डूंगरवाल सा० भैरवदासोत सा० किसनदासोत सहायात् श्रीजैतारणवास्तव्य मुरधर ॥ लि० सेवग किसोरदास बीकानेरीया॥ शुभं भवतु ॥ श्रीनेमिनाथबिंबं स्थापितं॥
(१५४१) लेखः संवत् १७९४ वर्ष मागसिरमासे कृष्णपक्षे ५(७) तिथौ त्रीप्रकार समोवसरण श्रीअहमदाबादवास्तव्य लघुप्राग्वाठ-साखीय शा० लींगजी पुत्र शा० जगसी पुत्र शाह निहालचंदजी भार्या बाईरूपकुंवरि तथा पुत्र अमरचंद पुत्र हरखचंद मूलचन्द युतया कारितं ।। चैत्यप्रतिष्ठितं खरतर-आचार्यगच्छे महोपाध्याय दीपचंदगणि शिष्य पं० देवचंदगणिना। शिष्य पं० मतिदेव पं० विजयचंद पं० ज्ञानकुशल पं० विमलचंदयुतेन ॥ श्रीरस्तु ।
(१५४२ ) शिलालेखः संवत् १७९४ मगसर वदि..... तिथौ अहमदाबादवास्तव्य लघुप्राग्वाटशाखायां बाईबंची कारित
१५३७. पार्श्वनाथ जिनालय, लोद्रवा, जैसलमेर : पू० जै०, भाग ३, लेखांक २५६३ १५३८. छीपावसही, शत्रुजय : श० गि० द०, लेखांक १६५ १५३९. पार्श्वनाथ जी का मंदिर, नौहर : ना० बी०, लेखांक २५०६ १५४०. छीपावसही, शत्रुजयः भँवर० (अप्रका०) लेखांक ४ १५४१. खरतरवसही समवशरण-४, शत्रुजय : श० गि० द०, लेखांक १२४ १५४२. खरतरवसही समवशरण-५, शत्रुजयः श० गि० द०, लेखांक १२५
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
२७५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org