________________
(१)
(२)
(३)
(४)
(१)
(२)
(३)
(४)
( १३३६ ) अजितनाथ - मूलनायकः
(१) श्री लुद्रपुरपत्तने श्रीमत् श्रीबृहत्खरतरगच्छाधीशैः
(२) ॥ ओं ॥ संवत् १६७५ मार्गशीर्ष सुदि १२ गुरौ ॥ श्रीअजितनाथबिंबं का० सं० थाहरु भार्या
भा०
(३) कनकादे पुत्ररत्न हरराजेन प्र० युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर श्रीजिनराजसूरिभिः ॥ ( १३३७ ) सम्भवनाथ - मूलनायक :
(१) ॥ सं० १६७५ मार्गशीर्ष सुदि १२ गुरौ श्रीसंभवनाथ बिंबं का० भ० श्री(२) कनकादेव्या प्र० युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर श्रीजिनराजसूरिभि: श्रीबृहत् खरतर (३) गच्छाधीशैः ॥
( १३३९ ) नमिनाथ:
संवत् १६७५ मार्गशीर्ष १२ गुरौ श्रीनमिनाथबिंबं का० भ० थाहरू भार्या कनकादे पुत्ररत्न मेघराजेन प्र० श्रीजिनराजसूरिभिः । श्रीबृहत्खरतरगच्छ.
( १३३८ ) संभवनाथ:
सं० १६७५ मार्गशीर्ष सुदि १२ श्रीसंभवनाथबिंबं का० भ० थाहरूकेन प्र० युगप्रधान ......
( १३४० ) चिन्तामणि- पार्श्वनाथः
श्रीलोद्रवनगरे। श्रीबृहत्खरतरगच्छाधीशैः
सं० १६७५ मार्गशीर्ष सुदि १२ गुरौ भांडशालिक श्रीमल्ल भार्या चांपलदे पुत्ररत्न थाहरुकेन भार्या कनकादे पुत्र हरराज मेघराजादियुतेन श्रीचिन्तामणिपार्श्वनाथ
बिंबं का० प्र० भ० युगप्रधान श्रीजिनसिंहसूरिपट्टालंकार भ० श्रीजिनराजसूरिभिः प्रतिष्ठितं ॥
( १३४१ ) चिन्तामणि- पार्श्वनाथ-मूलनायकः
॥ श्री लोद्रवाऩगरे। श्रीबृहत्खरतरगच्छाधीशैः॥
सं० १६७५ मार्गशीर्ष सुदि १२ तिथौ गुरौ भांडशालिक सा० श्रीमल भा० चांपलदे पुत्ररत्न थाहरुकेण भार्या कनकादे पुत्र हरराज मेघराजादियुजा श्रीचिंतामणि पार्श्वना
बिंबं का० प्र० च युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर भ० श्रीजिनराजसूरिभिः प्रतिष्ठितं ।
Jain Education International
१३३६. पार्श्वनाथ का मंदिर, लोद्रवाः पू० जै०, भाग ३, लेखांक २५६८
१३३७. संभवनाथ जिनालय, लोद्रवाः पू० जै०, भाग ३, लेखांक २५७०
१३३८. पार्श्वनाथ जिनालय, लौद्रवपुर: ना० बी०, लेखांक २८७९
१३३९. पार्श्वनाथ जिनालय, लौद्रवपुर: ना० बी०, लेखांक २८७८
१३४०. पार्श्वनाथ जिनालय, लोद्रवा, जैसलमेर : पू० जै०, भाग ३, लेखांक २५४४; जै० ती० स० सं०, भाग १, खंड २,
पृष्ठ १७२
१३४१. पार्श्वनाथ जिनालय, मंदिर नं० ४ लोद्रवा, जैसलमेर : पू० जै०, भाग ३, लेखांक २५७२
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
(२४१)
www.jainelibrary.org