________________
विना
लोद्रपतन संस्थान दान मानं क्षमा गुरुं ॥३॥ स्मरामिचं (बायां अंश)
(१) ॥ ऐं नमः॥ श्रीसाहिर्गुणयोगतो युगवरेत्यत्थं पदं दत्तवान्। येभ्यः श्री (२) जिनचंद्रसूरय इला विख्यातसत्कीर्तयः। तत्पट्टेमिततेजसो युगव(३) राः श्राजैनसिंहाभिधास्तत्पट्टांबुजभास्करा गणधराः श्रीजैनराजाः (४) श्रुताः॥१ तैर्भाग्योदयसुंदरैरि(५) षुसरस्वत्षोडशाब्दे १६७५ (६) सितद्वादश्यां सहसः प्र (७) तिष्ठितमिदं चैत्यं
(८) स्वहस्तश्रिया। (९) यस्य प्रौढत
(१०) रप्रतापत(११) रणे: श्री
(१२) पार्श्वना(१३) थेशि
(१४) तुः (दाहिने अंश के नीचे भाग में) (१) सोयं पुण्यभरां तनो- (२) तु विपुलां लक्ष्मी .. (३) जिनः सर्व।
(४) दा॥२ पू(५) र्वं श्रीस
(६) गरो (७) नृपो
(८) भ(नीचे भाग में दाहिना अंश) (१) व
(२) दलं (३) कारोन्व
(४) ये यादवे (५) पुत्रौ श्रीधर
(६) राजपूर्वकधरौ (७) तस्याथ ताभ्यां क्षितौ (८) श्रीमल्लोद्रपुरे जिनेश- , (९) भवनं सत्कारितं षीमसी। तत्पु- (१०) त्रस्तदनुक्रमेण सुकृती जातः सुतः (११) पूनसी ॥३ तत्पुत्रो वरधर्म (१२) सद्रुणैः श्रीमल्लस्तनयोथ तस्य
कर्मणि रतः ख्यातोऽखिलै सुकृती श्रीथाहरूं ना। (१३) मकः। श्रीशत्रुजयतीर्थसंघरचनादीन्युत्तमानि ध्रु(बायां अंश) (१) वं
(२) यः का(३) र्याण्य
(४) करोत्त(५) थात्वसर
(६) फी पूण्ाँ प्रति(७) ष्ठाक्षणे ॥ ४ प्रा
(८) दात्सर्वजनस्य जै (९) नसमयं चालेखयत् (१०) पुस्तकं । सर्वं पुण्यभरेण पा (११) वनमलं जन्म स्वकीयं (१२) यं भुवनस्य यस्य जिनपस्योद्धारक: व्यधात्॥ तेना
कारितः। सार्द्ध सद्भ(१३) रराजमेघतनयाभ्यां पार्श्वनाथो मुदे॥ ५ श्री:
(२४०)
—खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org