________________
(५५) शोभामयो ज्ञानमयं विसामं (५७) भावविभासकनष्टविलोमं (५९) रंगपतंगनिवारण सुभीमं (६१) मंत्रेश्वरः पार्श्वपतिः परिश्रमं (६३) कर्मोत्थितं मे जिनसाधु नैगमं (६५) समितिसारशरीरमविभ्रमं (६७) श्रयत तं नितमानभुजंगमं (६९) णम्रैर्यशः सृजति शं जिनसार्व्वभौमः (७१) शोकारिमारिविरहयतवात्तदामं (७३) माद्यांबुजध्वंसविधौ महद्धिमं (७५) मंत्रोपमं ते जिन राम पंचमं
(७७) कलिशैलोरु व्याधाम
(७९) लब्धश्रितवसुत्रामं
(८१) लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यंजनं वैस्तुमं
(८३) परपक्षस्य तव स्तवं त्वन्निमित्तकरींद्रगे (८४)
(८५) नयनाननसद्रोमं
(८६)
(८७) स्थावराशु (सु) मतां स्याम
(८८)
(८९) दासानुदासस्य मम (९१) माद्यति प्राप्य सुमं (९३) क्षमाबोहित्थनिर्यामं (९५) गुणिपूज्यं प्रीणयाम (९७) स्मरंति यं सुंदरयक्षकर्द्दमं (९९) . मिथो मिलित्वा मवुजाड्यकुंकुमं (केन्द्र में "मं:")
(५६) षड्वर्ग मां देव विधेह्यकामं ॥१४॥ (५८) स्कंदितस्कंदलतं प्रणमामं । (६०) कंबुदानं जिनपहत ते भौमं ॥१५ ॥ (६२) लालाश्रितस्यापनया मनोरमं । (६४) रंभाविलासालसनेत्रनिर्गमं ॥१६॥ (६६) हरिनतोत्तमभूरिगमागमं । (६८)
फलसमृद्धिविधानपराक्रमं ॥ १७॥
(७०)
तारस्वरेण विबुधैः श्रित शतैर्होम | भव्यैः स्तुतं निहतदुर्मतदंडषमं ॥१८॥
(७२)
Jain Education International
(७४)
(७६)
(७८)
(८०)
(८२)
न वाजयत्याशु मनस्तुरंगमं ।
स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥
माहात्म्यं हृदयंगमं ।
यंतिवर्गस्तुतं नुमं ॥२०॥ द्रव्यारक्तसमाधरं नमत भो
(१) इत्थं पार्श्वजिनेश्वरो भुवनदिक्कुंभ्यंगचं(२) द्रात्मके वर्षे वाचकरत्नसारकृपया राका (३) दिने कार्त्तिके । मासे लोद्रपुरस्थितः शतद(४) लोपेतेन पद्मेन सन् नूतोयं सहजादिकी(५) र्त्तिगणिना कल्याणमालाप्रदः ॥ २५ ॥ श्रीवामातनयं नीतिलताघं न घनागमं । सकला लोक संपूर्णकायं श्रीदायकं भजे ॥ १ ॥ कलाकेलिं कलंकामरहितं सहितं सुरैः । संसारसरसी शोष भास्करं कमलाकरं ॥ २ ॥ सहस्रफणताशोभमानमस्तकमालयं ।
पूजां वरां पाश्चिमं ।
तत्तद्भावमयं वस वदतस्त्रैकाभ्यस्तर्वंद ॥ २१ ॥
संततिं तव जंगम ।
नयते शमकृत्रिमं ॥ २२ ॥
नवानंद विहंगमं ।
(९०)
(९२) नंपा (नया) क्षत्तां महाद्रुमं ॥ २३ ॥
(९४) मानवार्य्यं महाक्षमं ।
(९६) रुं (रु) चिं स्तौमि नमं नमं ॥ २४ ॥ (९८) (१००)
रागात् समादाय महंति कौंकुमं । चंद्राननं तं प्रविलोकताद्रमं ॥२५ ॥
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
(२३९)
www.jalnelibrary.org