SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (१३३४) जिनसिंहसूरिपादुकाः ॥ सं० १६७५ वर्षे वैशाख सुदि १३ शुक्रे काश्मीराद्यनार्यदेशबोधविहारादिप्रचारप्रथामारिप्रवर्तक सर्वविद्यानर्तकीनर्तक जहांगीरनूरदीनपातिशाहिप्रदत्तयुगप्रधानपद श्रीजिनसिंहसूरीणां पादुके प्रतिष्ठिते श्रीजिनराजसूरिभिः सकलसूरिराजाधिराज खरतरगच्छे शिष्य पं० । प्र। खेमकीर्ति - (१३३५) शतदलपद्म-यंत्रम् (१) श्रीनिवासं सुरश्रेणिसेव्यक्रमं (२) वामकामाग्निसंतापनीरोपमं। (३) माधवेशादिदेवाधिकोपक्रम (४) तत्त्वसंज्ञानविज्ञानभव्याश्रमं ॥१॥ (५) नव्यनीरागताकेलिकर्मक्षम (६) यं(य)स्य भव्यैर्भजे नाम संपद्रमं। (७) नीरसं पापहं स्मर्यते सत्तम (८) तिग्ममोहार्तिविध्वंसतायाभ्रमं ॥२॥ (९) लब्धप्रमोदजनकादरसौख्यधामं (१०) तापाधिकप्रमदसागरमस्तकाम। (११) घंटारवप्रकटिताद्भुतकीर्तिराम (१२) नक्षत्रराजिरजना(नी)शनताभिरामं ॥३॥ (१३) घंटापथप्रथितकीर्तिरमोपयामं (१४) नागाधिपः परमभक्तिवशात्सवाम। (१५) गंभीरधीरसमतामयमाजगामं __(१६) मं(म)र्त्यानतं नमत तं जिनपंक्तिकामं ॥४॥ (१७) संसारकांतारमपास्य नाम (१८) कल्याणमालास्पदमस्तशामं । (१९) लाभाय बभ्राम तवाविराम (२०) लोभाभिभूतः श्रितरागधूमं ॥५॥ (२१) कर्मणां राशिरस्ते कलोकोद्गम (२२). संसृतेः कारणं मे जिनेशावमं। (२३) पूर्णपुण्याढ्य दु:खं विधत्तेंऽतिमं (२४) र्ण(न)क्षमस्त्वां विना कोऽपि तं दुर्गमं ॥६॥ (२५) कार्मणं निर्वृतेहँतुमन्योऽसमः (२६) यं(य)क्षराट्पूज्य तेनोच्यते निर्ममं। (२७) श्रीपते तं जहि द्राग् विधायोद्यम (२८) दानशौंडाद्य मे देहि रुद्धिप्रमं ॥७॥ (२९) यस्य कृपाजलधेर्विश्राम (३०) कंठगताशुसुभटसंग्राम।। (३१) भयजनकव्यायाम | (३२) जेतारं जगतः श्रितयामं ॥८॥ (३३) कक्षीकृतवसुभृत्पुर्यामं (३४) लापोच्चारमहामं। (३५) केशोच्चयमिह नयने क्षामं (३६) लिंगति कमलां कुरु ते क्षेमं ॥९॥ (३७) कलयति जगताप्रेम (३८) लंभयति सौख्य पटलमुद्दामं। (३९) कालं हंति च गतपरिणाम (४०) महतंमहिमस्तोमं ॥१०॥ (४१) रसनयेप्सितदानसुरद्रुमं (४२) हितमहीरुहवृद्धिजलोत्तमं। (४३) सं(त)रुणपुण्यरमोदयसंगम . (४४) समरसामृतसुंदरसंयमं॥११॥ (४५) हिनस्ति सद्ध्यानवशातस्य मध्यमं (४६) तं तीर्थनाथं स्वमतः प्लवंगमं । (४७) सुरासुराधीशममोघनैयमं (४८) रैः नाथसंपूजितपयुगं स्तुमं ॥१२॥ (४९) संसारमालाकुलचित्तमादिमं (५०) सास्त्रार्थसंवेदनशून्यमश्रमं । (५१) रम्याप्तभावस्थितपूर्णचिद्दमं (५२) सर्षांकित: शोषितपापकर्दमः ॥१३॥ (५३) रत्नत्रयालंकृतनित्यहेम (५४) सीमाद्रिसारोपमसत्त्वसोम। . १३३४. छीपावसही, शत्रुजय : भंवर० (अप्रका०), लेखांक १६ १३३५. पार्श्वनाथ जिनालय, लोद्रवा, जैसलमेर: पू० जै०, भाग ३, लेखांक २५४३ (२३८) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy