________________
(१)
(२)
(१)
(२)
(३)
(१३४२) आदिनाथ- मूलनायक :
॥ सं० १६७५ मार्गशीर्ष सुदि १२ गुरौ भ० थाहरु भार्या कनकादे पुत्री वीरां कारितं ॥ श्रीआदिनाथबिंबं । प्र० श्रीबृहत्खरतरगच्छाधीश श्रीजिनराजसूरिभिः ॥
(१३४३) अजितनाथ - मूलनायक :
श्रीलुद्रपुरपत्तने श्रीमत् श्रीबृहत्खरतरगच्छाधीशैः
॥ ओं॥ संवत् १६७५ मार्गशीर्ष सुदि १२ गुरौ ॥ श्रीअजितनाथबिंबं का० सं० थाहरू भार्या श्रा० कनकादे पुत्ररत्न हरराजेन प्र० युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर श्रीजिनराजसूरिभिः ॥
(१३४४) सम्भवनाथ - मूलनायक :
(१)
॥ सं० १६७५ मार्गशीर्ष सुदि १२ गुरौ श्रीसंभवनाथबिंबं का० भ० श्रीमल पुत्ररत्न भ० थाहरु भार्या श्र० (२) कनकादेव्या प्र० युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर श्रीजिनराजसूरिभिः श्रीबृहत्खरतर - (३) गच्छाधीशैः ॥
(१३४५) जिनदत्तसूरि-मूर्त्तिः सं० १६७५ वर्षे मार्गशीर्ष सुदि १२ तिथौ गुरुवारे उपकेशवंशे
"क साह श्रीमल्ल भार्या चांपलदे तत्पुत्र सा० थिरराज नाम्म्रा सुपुत्र हरराज सहितेन युगप्रधान श्रीजिनदत्तसूरीन्द्रणां मूर्त्ति कारिता प्रतिष्ठि (१३४६ ) जिनकुशलसूरि-मूर्त्तिः
संवत् १६७५ प्रमिते मार्गशीर्ष सुदि १२ तिथौ गुरुवारे भणसाली श्रीमल्ल भार्या सुश्राविका चांपलदे पुत्ररत्न सा० थिरराज नाम्ना सुपुत्र हरराज ति० मेघराज यतेन श्रीजिनकुशलसूरीश्वराणां मूर्त्तिः कारिता प्रतिष्ठिताश्च श्रीबृहत्खरतरगच्छराजाधिराज श्रीमज्जिनराजसूरीश्वरै: सकल श्रीसाधुपरिवारैः ॥
(१३४७) यु० जिनसिंहसूरि- पादुका
संवत् १६७५ वर्षे माघ वदि १३ रवौ बृहत्खरतरगच्छाधीश्वरयुगप्रधान श्रीजिनचन्द्रसूरिशिष्यश्रीजिनसिंहसूरिपादुके श्रीसंघेनकारिते। प्रतिष्ठिते । श्रीजिनसागरसूरिभिः ॥
Jain Education International
( १३४८ ) गौडीपार्श्वनाथः
श्रीगौडीपार्श्वबिंबं प्र० श्रीजिनराजसूरिभिः
१३४२. पार्श्वनाथ जिनालय, मंदिर नं० १ लोद्रवा, जैसलमेर : पू० जै०, भाग ३, लेखांक २५६६ १३४३. पार्श्वनाथ जिनालय, मंदिर नं० २ लोद्रवा, जैसलमेर: पू० जै०, भाग ३, लेखांक २५६० १३४४. पार्श्वनाथ जिनालय, मंदिर नं० ३ लोद्रवा, जैसलमेर : पू० जै०, भाग ३, लेखांक २५७० १३४५. पार्श्वनाथ जिनालय, लौद्रवपुर: ना० बी०, लेखांक २८७७
१३४६. पार्श्वनाथ जिनालय, लौद्रवपुर तीर्थ, जैसलमेर : ना० बी०, लेखांक २८७६
१३४७. शान्तिनाथ मंदिर, मेड़तासिटी: प्र० ले० सं०, भाग १, लेखांक ११२६ १३४८. पार्श्वनाथ जिनालय, लौद्रवपुर: ना० बी०, लेखांक २८८०
(२४२))
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jainelibrary.org