________________
ऊकेशवंशमंडन- शाह अमरदत्तभार्या रतनादे तत्पुत्ररत्न कुंवरजी तद्भार्या सोभागदे बहिनीबाई वाछी पुत्री बाई जीवणी प्रमुखपुत्र-पौत्रादिसारपरिवारयुतेन तेन श्रीअणहिल्लपुरपत्तन शृंगारसार - सुरनरमनोरंजनसुरगिरिसमानचतुर्मुखविराजमान-प्रधानविधिचैत्यं कारितं श्रीपौषधशालापाटकमध्ये । तदनु कर-करण - काय[१६५२] प्रमित संवत् अल्लाई ४१ वर्षे वैशाखवदि द्वादशीवासरे गुरुवारे रेवतीनक्षत्रे शुभवेलायां महामहपूर्वं प्रतिमा श्रीवाडीपार्श्वनाथस्य स्थापिता ॥ एतत् सर्वं देव - गुरु - गोत्रजदेवीप्रसादेन वंद्यमानं पूज्यमानं समस्त श्रीसंघसहितेन चिरं जीयात् कल्याणमस्तु ॥
एषा पट्टिका पं. उदयसारगणिना लिपीकृता। पं. लक्ष्मीप्रमोदमुनि आदरेण कोरिता गजधरगल्लाकेन । शुभं भवतु नित्यं ॥
(१२०६ ) शांतिनाथ - पञ्चतीर्थी:
संवत् १६५२ वर्षे वैशाख सुदि १० बुधवारे । श्रीऊकेशवंशे बोथरागोत्रे सा० मेहा पुत्ररत्न सा० महिकरणेन मातृ सा० आदित्यादि युतेन श्रीशांतिबिंब का० प्र० श्रीखरतरगच्छे युगप्र० श्री श्री श्रीजिनचंद्रसूरिभिः ॥ (१२०७) जिनकुशलसूरि-पादुका
संवत् १६५२ वर्षे ज्येष्ठ सुदि ५ दिने श्री श्री श्रीजिनकुशलसूरिपादुके कारितः ।
( १२०८ ) चन्द्रप्रभ - पञ्चतीर्थी :
सं० १६५२ वर्षे माह सुदि १० दिने कुक्डचोपड़ागोत्रे पं० विजय तत्पुत्र देवजीसिंघ भार्या विमलादे बकां तत्पुत्र पं० मेहा जेठा० रायसिंहपरिवारयुतेन श्रीचन्द्रप्रभबिंबं का० प्र० श्रीखरतरगच्छे युगप्रधान श्रीजिनचन्द्रसूरिभिः ॥
तत्पुत्र.
(१२०९ ) पादुकालेखः
सं० १६५२ वर्षे श्रीखरतरगच्छे आचार्य श्रीजिनकुशलसूरीणां पादुका करापिता श्रीसूत्रधार पवहण
(१२१० ) भित्तिलेखः
अथ संवत्सरे श्री नु श्रीनर्पति विक्रमादीति राजे संवत् १६५३ वर्षे चैत्र सुदी १५ सुक्रत लिखत खेता गांगा कूवो वण
(१२११ ) जिनकुशलसूरि-पादुका
ओम् सिद्धः संवत् १६५३ वर्षे वैशाखाद्य ५ दिने श्रीजिनकुशलसूरिसद्गुरूणां पादुके कारिते अमरसरवास्तव्य श्रीसंघेन प्रतिष्ठितं युगप्रधान श्रीजिनचन्द्रसूरिभि: चित्रः खण्डिका निष्पन्ना सा० थानसिंहोद्यमेन मूलस्थंभ प्रारंभकर्ता मंत्रि कर्मचन्द्रः श्रेयोर्थम्।
१२०६. शांतिनाथ जी का मंदिर, बीकानेर : ना० बी०, लेखांक ११५३
१२०७. शीतलनाथ जिनालय, रिणी (तारानगर) : ना० बी०, लेखांक २४६० १२०८. मनमोहन जी की शेरी, फोफलीयावाड़ा, पाटणः भो० पा०, लेखांक १२७४ १२०९. अजितनाथ जी का मंदिर, नगर, बाड़मेर: बा० प्रा० जै० शि०, लेखांक ८६ १२१०. दादावाड़ी, अमरसर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ७५४ १२११. द्रादावाड़ी, अमरसर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ७५३
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(२११)
www.jainelibrary.org