________________
( १२१२ ) शीतलनाथचतुर्विंशति:
। सं० १६५३ वर्षे अलाई ४२ माह सुदि ७ दिने ऊकेशवंशे संखवालगोत्रे सा० रायपाल भार्या रूपादे पुत्र सा० पूना भार्या पूनादे पुत्र सं० पाना देदा पुत्र सं० जयदास चांपा मूला मोदा स........... सोमलदास प्रमुखपरिवारेण श्रीशीतलनाथप्रमुखचतुर्विंशतिजिनपट्टः कारितः प्रतिष्ठितश्च श्रीखरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालंकार युगप्रधान श्री श्री श्री श्री श्रीजिनचन्द्रसूरिभिः पातिसाहअकबरप्रतिबोधकैः ॥ (१२१३) परिकरसहित - आदिनाथः
॥ ६० ॥ स्वस्ति श्री अल्लाइ ४२ वर्षे माघ मासे शुक्ल दशमी दिने । श्री अहम्मदावादमहानगरे । प्रगटप्रभाव प्रौढप्रतापप्राग्भार प्रसाधितनिखिलप्रबलप्रतिस्पर्द्धक परमपार्थिवपटल ॥ यावज्जीवषाण्मासिजीवामारिप्रवर्तनकुशलविशेष विहतसकलगोरक्षण समस्तजिनसम्मतसंतत सुकृतसारहारसंगत श्रीशत्रुञ्जयमहातीर्थकरमोचन वरविचक्षणसकलस्वदेशपर देशशुल्क जीजियाकरमोचन विधिसमुत्पादितजगज्जीवसमाधान परबलदलनप्रत्यलनिरशुल निर्मलप्रबल स्वीकृतसकलभूमंडललक्ष्मीलीलाविलाससावधान । करुणारसनिधान । प्रभूतयवनप्रधान संप्रति दिल्लीपति - सुरत्राण - श्री अकब्बरसाहिविजयराज्ये ॥ श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टप्रभाकर स्वधर्मदेशानाद्यनेक प्रगुणगणरंजित श्रीमदकब्बर साहि प्रदत्तयुगप्रधानपद । स्तम्भतीर्थ समीपां भोधिजलचर जीवामारि प्रसृतामर यशोंनाद सदाषाढीयाष्टाह्निकासकलजीवाभयदानदायक गणनायक युगप्रधान गुरु श्रीजिनचन्द्रसूरिभि: साहिशुभादरेण साहि सनाखत. .. मंत्रिवर कर्मचन्द्रकृतनन्दीमहोत्सवैर्लाभपुरे स्वहस्तसंस्थापित श्रीजिनसिंहसूरि प्रमुखोपाध्याय - वाचनाचार्य-संघसाधुसंघयुतैः ॥ अहम्मदावादवास्तव्य प्राग्वाटज्ञातीय सा० साईया पुत्र सा० जोगी भार्या जसमादेवीकुक्षिसुक्तिमौक्तिकेन । श्रीखरतरगच्छसमाचारीवासितान्त:करणेन स्वदे... व साधर्मिकप्रतिगृहरजताद्धलंभनिकाविधायकेन । स्वगच्छपरगच्छीयसंघसपरिकरनिजगुरुराजादिसार्धेन विहितश्रीशत्रुंजयमहातीर्थयात्रासुकृतेन । कृतानेकजैनप्रतिमाप्रासादप्रतिष्ठादिधर्ममहोत्सवेन। साधर्मिकवात्सल्यादिधर्मकरणरसिकेन संघवी सोमजीकेन भ्रातृ सिवा युतेन । पुत्र सं० रतनजी सं० रूपजी सं० खीमजी । पौत्र सं० सुंदरदास प्रमुखपुत्रपौत्रादिपरिवारशोभितेन महाद्रव्यव्ययोत्सवपूर्वक निष्पादितसमहामहं प्रतिष्ठापितं च सपञ्चतीर्थीपरिकरं श्रीऋषभबिंबं ॥ पूज्यमानं च चिरंनंद्यात् यावच्चन्द्रदिवाकरौ गुरुगोत्रदेवीप्रसादात् शुभम् श्रीसमयराजोपाध्यायैः प्रशस्तिरियं कारिता ॥
( सिंहासन के नीचे )
॥ ६०॥ संवत् १६५३ अलाइ ४२ वर्षे पातिसाहि श्री अकबरविजईराज्ये महासुदि १० सोमे प्राग्वाटज्ञातीय श्रीअहम्मदावादनगरवास्तव्य सा० साइया भार्या नाकू पुत्र सं० जोगी भार्या जसमादे कुक्षे संघपति सोमजीकेन भ्रातृ शिवा पुत्ररत्न सं० रतनजी सं० रूपजी सं० खीमजी पौत्र सुंदरदास प्रमुखपरिवारसहितेन श्री आदिनाथबिंबं सपरिकरं कारितं प्रतिष्ठितं च ॥ दिल्लीपति श्री अकब्बरपातिसाहिप्रदत्तयुगप्रधानविरुदधारक श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टालंकार युगप्रधान श्रीजिनचन्द्रसूरिभि: आचार्य श्रीजिनसिंहसूरि श्रीरत्ननिधानोपाध्याय प्रमुखपरिवारसहितं ॥
(मूर्ति के नीचे )
श्रीबृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरि पट्टालंकार दिल्लीपति पातिसाहि श्री अकब्बरप्रदत्तयुगप्रधानविरुदधारक श्रीजिनचन्द्रसूरिभिः ॥ आचार्य श्रीजिनसिंहसूरिप्रमुखप्ररिवारयुतैः ॥ श्रेयोस्तु ॥ सूत्रधार गल्ला मुकुंदकारितं ॥
१२१२. चिन्तामणि पार्श्वनाथ मंदिर, किशनगढ: प्र० ले० सं०, भाग १, लेखांक १०६२ १२१३. शिवासोमजी का मंदिर, अहमदाबाद: प्र० ले० सं०, भाग २, लेखांक २२८
(२१२)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org