SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (१०७० ) मुनिसुव्रत-पञ्चतीर्थीः ॥ संवत् १५७८ वर्षे माघ वदि ८ रवौ श्रीउसवालज्ञातीय भ० जगू भ० सहसमल्ल सुकुटुंबयुतेन श्रीमुनिसुव्रतबिंब कारितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः प्रतिष्ठितं जेसलमेर वास्तव्य ॥ (१०७१) वासुपूज्य-पञ्चतीर्थीः संवत् १५७९ वर्षे वैशाख सुदि ४ रवौ उएशवंशे । भाटीआगोत्रे सा० वेला पु० सा० हर्षा भार्या श्री० रंगाई पु० सा० माका भा० श्रा० धनाईकेन ने (नि) जपुण्यार्थं श्रीवास (सु) पूज्यबिंबं का० खरतरगच्छे प्र० श्रीजिनचन्द्रसूरिभिः श्रीपत्तने अणहिल्ल॥ (१०७२) सपरिकर-आदिनाथ-पञ्चतीर्थीः संवत् १५७९ वैशाख सुदि ५ सोमे उसवंशे लाही गोत्रे साह कुंथा पुत्र सा० षीमा सुश्रावकेण भार्या षीमी पुत्र रत्नसिंह उदयसिंहसश्रीकेण स्वश्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्टि (ष्ठि) तं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिप्रवरैः शुभंभवतु॥ (१०७३) आदिनाथ-पञ्चतीर्थीः सं० १५७९ वर्षे आषाढ़ सुदि १३ चोप० गोत्र सा० चो० तोला पुत्र सा० चो० पासाकेन सा० नरसिंघादियुतेन स्वभार्या श्रा० प्रेमलदे पुण्यार्थं श्रीआदिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥ .(१०७४) पार्श्वनाथः संवत् १५७९ वर्षे आषाढ़ सुदि १३ दिने रविवारे श्रीफसला गोत्रे मं० सधारण पुत्ररत्न मं० माणिक भार्या माणिकदे पुत्र मूलाकेन पुत्रपौत्रादिपरिवृतेन श्रीपार्श्वनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहंससूरिभिः श्रीपत्तन महानगरे। (१०७५) नेमिनाथ-पञ्चतीर्थीः ' ॐ ॥ संवत् १५७९ वर्षे माघ सुदि ४ श्रीऊकेशवंशे सा० ताल्हण पुत्र सा० भोजा पुत्र सा० वणरा सहितेन सा० वच्छाकेन भ्रातृ कम्मा पुत्र हांसा धन्ना सहसा परिवृतेन स्वपुण्यार्थं श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ (१०७६ ) पार्श्वनाथ-पञ्चतीर्थीः संवत् १५८० वैशाख वदि ४ गुरौ श्रीउसवाल ज्ञाती सा० साहुशाखायां पारिखि (? पारिख) गोत्रे पा० शिवकर भार्या वाल्ही पु० परिखि जागमालेन झब्बू पुत्र धीरा सोमासिंहादि कुटुंबयुतेन स्वश्रेयसे श्रीश्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीजिनहंससूरिभिः॥ मंगलपुर वास्तव्य ॥ १०७०.चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३६६ १०७१.चिन्तामणि पार्श्वनाथ का मंदिर, चिन्तामणि शेरी, राधनपुर: रा० प्र० ले० सं०, लेखांक ३३५ १०७२.पार्श्वनाथ मंदिर, देवसा नो पाड़ो, अहमदाबादः परीख और शैलेट-जै० इ० इ० अ०, लेखांक ८४६ १०७३.पार्श्वनाथ सेढू जी का मंदिर, बीकानेर: ना० बी०, लेखांक १९८१ १०७४.संभवनाथ जिनालय, अजमेरः पू० जै०, भाग १, लेखांक ५६८ १०७५.चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग २, लेखांक २३६७ १०७६. गणेशमल सौभाग्यमल मंदिर, झवेरी बाजार, मुंबई: जै० धा० प्र० ले०, लेखांक २९७ (१८४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy