SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ (१०६४) आदिनाथ-पञ्चतीर्थीः सं० १५७६ वर्षे श्रीखरतरगच्छे बोहित्थरा गोत्र साह० जाणा भार्या सक्तादे पुत्र सा० अमराकेन भार्या उछरंगदे सुत कीकादि युतेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनहंससूरिभिः॥ माह वदि ११ दिने । (१०६५) आदिनाथ-पञ्चतीर्थीः ॐ संवत् १५७६ वर्षे श्रीखरतरगच्छे भाड़ीया गोत्रे सा० नाथू पुत्र सा० पाल्ह सा० लकू भा० नीप्पा रा-सटकया मपसीसू प्रमुख कुटुंबिकया श्रीआदिनाथबिं० का० भ० श्रीजिनहंससूरिभिः प्रतिष्ठितं । श्री ॥ (१०६६ ) सुमतिनाथ-पञ्चतीर्थीः संवत् १५७६ वर्षे श्रीखरतरगच्छे लूणीया गोत्रे शाह जगसी भार्या हांसू पुत्र सीधरेण श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं भ० श्रीजिनहंससूरिभिः श्रीविक्रमनगरे श्री:! (१०६७) कुन्थुनाथ-चतुर्विंशतिः ॥ ॐ ॥ संवत् १५७७ वर्षे कार्तिक सुदि १२ दिने ऊकेशवंशे साहुसाखगोत्रे सा० तोल्हा पुत्र सा० सांगा भार्या सुहागदे पु० सा० सूदा गोइंद शिवकर सच्चा तत्पुत्र सगरा रत्नराजयुता सा० शिवकर भा० सक्तादे पु० सा० श्रीधरेण धर्मादिसपरिवारयुतेन स्वपुण्यार्थं श्रीकुन्थुनाथबिंब कारितं बृहत्खरतरगच्छे श्रीजिनहर्षसूरिपट्टे संप्रति श्रीजिनचन्द्रसूरिभिः। प्रतिष्ठितं ॥ (१०६८) पार्श्वनाथ: सं० १५७८ आषाढ़ सुदि ९ ऊकेशवंशे परीखि गोत्रे सा० वीदा पुण्यार्थं पुत्र प० राजा पौत्र..............जेन कारितं । पा० गुणराज कारित शिवराज सहितेन श्रीपार्श्वनाथबिंबं प्रतिष्ठितं श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः __ (१०६९) धर्मनाथ-पञ्चतीर्थीः सं० १५७८ वर्षे माघ वदि ८ रवौ श्रीऊकेशवंशे रेहड़गोत्रे मं० गजड भार्या षीमाइ पु० मं० जयताकेन भा० चंद्राउली-पु० पदमसी-धरमसी भ्रातृपौत्र हंसराज-काला-कमलसी-पास-वीर-वस्तुपालनाकरादिपरिवारसहितेन श्रीधर्मनाथबिंबं का० श्रेयसे प्रति० श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार श्रीजिनहंससूरिभिः श्रीरस्तु॥ १०६४.पार्श्वनाथ जिनालय, भीनासर, बीकानेर: ना० बी०, लेखांक २१९३ १०६५.विमलनाथ जिनालय, बालुचर: पू० जै०, भाग १, लेखांक ४२ १०६६.पार्श्वनाथ जिनालय, कोचरों में, बीकानेर: ना० बी०, लेखांक १५९९ १०६७.उपकेश ग० शांतिनाथ मंदिर, मेड़ता सिटी: प्र० ले० सं०, भाग १, लेखांक ९६५ १०६८.अष्टापद जी का मंदिर, जैसलमेर: ना० बी०, लेखांक २७१७ १०६९.नारंग पार्श्वनाथ, झवेरीवाड़, पाटण: भो० पा०, लेखांक ११०२ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) १८३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy