SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ..जइतपाल-रत्नपालादिपरिवारयुतेन स्वपुण्यार्थं श्रीकुन्थुनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिपट्टालंकार श्रीजिनचंद्रसूरिभि: श्रीरस्तु ॥ भा०. (१०५८) कुन्थुनाथ-चतुर्विंशतिः सं० १५७६ वर्षे शाके १४४२ प्र० वै० सु० ७ सोमे श्रीऊकेशवंशे छाजहड़गोत्रे मं० जूठिल पुत्र कालू पु० नयणा भा० नामलदे पु० मं० सिंघा भा० सिंगारदे पु० मं० सोहल भा० संसारदे पु० मं० श्रीपालेन भार्या रंगादे भ्रातृ-मं० श्रीमल्ल - भा० सरूपदे पु० सहसवीर पुत्र कर्मसीह सहितेनात्मश्रेयसे बिंबं चतुर्विंशतिजिनैः परिवृतं कारापितं श्रीकुन्थुनाथस्य बेगड़खरतरगच्छे आ० श्रीजयसिंहसूरिभिः प्रतिष्ठितं भद्रं भवतात् ॥ श्री ॥ ( १०५९ ) शान्तिनाथ- पञ्चतीर्थी: ॥ संवत् १५७६ वर्षे माघ वदि ११ तिथौ श्रीमालान्वये ढोरगोत्रे सा० तोल्हा तद्भार्या सा० माणी तत्पुत्र सा० महराज | श्रीशांतिनाथबिंबं कारापितं । प्रतिष्ठितं श्रीखरतरगच्छे भ० श्रीजिनप्रभसूरिभिः पट्टानुक्रमे भट्टारक श्रीजिनचन्द्रसूरिभिः ॥ शुभं भवतु ॥ ( १०६० ) ..नाथः सं० १५७६ वर्षे माह वदि १५ दिने श्रा० सामलदे पुण्यार्थं कारितं.. कारितं प्रतिष्ठितं श्रीजिनहंससूरिभिः (१०६१ ) चतुर्विंशतिजिन - पट्टिका सं० १५७६ वर्षे फागुण वदि ९ दिने श्रीऊकेशवंशे परीक्ष गोत्रे प० डूंगरसी पुत्र गांगा भार्या गंगादे पु० प० नोडा राजसी आंबा पौत्र मालादि परिवारसहिताया श्राविका गंगादेव्या चतुर्विंशतिजिनादिका पूज्यत्र सo बीजपाल भार्या वीजलदे पुत्र भ० जगमाल पौत्र साह भ० सहसमलादि परिवारसहितया श्रा० वीजलदेभ्यां पट्टिका कारिता प्रतिष्ठिता खरतरगच्छे श्रीजिनहंससूरिभि: सौभाग्यभूरिभिः । (१०६२) सुमतिनाथ- पञ्चतीर्थी : सं० १५७६ वर्षे श्रीखरतरगच्छे चोपड़ा गोत्रे को० सहणा को० हेमा को० भाड़ाकेन भार्या भरमादे पुत्र राजसी को० नान्हू प्रमुख यु० श्रीसुमतिनाथबिंबं का० प्रतिष्ठितं श्रीजिनहंससूरिभिः ॥ ..नाथबिंबं ( १०६३ ) धर्मनाथ- पञ्चतीर्थी: ॥ ६० ॥ सं० १५७६ वर्षे बोथिरा गोत्रे सा० केल्हणेन भार्या कपूरदे पुत्र सा० पबा भार्या नेना । सा० जयवंत स० जगमाल सा० घड़सी कीकादि यु० श्रीधर्मनाथबिंबं कारितं श्रीजिनहंससूरिभिः माह वदि ११ १०५८. कूटकीया वाड़ा, पाटणः भो० पा०, लेखांक १०९३ १०५९.नया मंदिर, जयपुरः प्र० ले० सं०, भाग १, लेखांक ९६० १०६०. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ३५ १०६१. चन्द्रप्रभ जिनालय, जैसलमेर : ना० बी०, लेखांक २७३३ १०६२.पायचंदसूरिजी (आदिनाथ जिनालय), बीकानेर: ना० बी०, लेखांक २००५ १०६३.विमलनाथ जिनालय, कोचरों का, बीकानेर: ना० बी०, लेखांक १५८० (१८२) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy