SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ (१०७७ ) मुनिसुव्रत-पञ्चतीर्थी: सं० १५८० वर्षे वै० व० १२ शुक्रवारे ओसवालज्ञातीय कांकरीयागोत्रे सीधरपुत्र गेला भार्या गलमदे पुत्र कीता-साठीदा (?) मेघराज-करमशी प्रमुख० सपुण्यार्थं कारापि० श्रीमुनिसुव्रतस्वामिबिंबं प्रति० श्रीखरतरगच्छे भ० श्रीजिनहंससूरिभिः॥ __ (१०७८) शान्तिनाथ-चतुर्विंशतिः सं० १५८० वर्षे ज्येष्ठ सुदि १३ सोमे श्रीश्रीमालज्ञा० मं० पोवा भा० प्रीमलदे सु० भीमा भा० जासभभतुः विणिसुत । वेषण रुडउ श्रीपाल भाणु रूडा भा० रमादे आत्मकुटुंबश्रेयोर्थं श्रीशांतिनाथबिंब का० श्रीखरतरमहुकरगच्छे भ० श्रीमुनिप्रभसूरि तत्पट्टे श्रीचारित्रप्रभसूरिभिः प्रति० ॥ वुकडमांकडा॥ (१०७९) विहरमान-जिनपट्टिका संवत् १५८० वर्षे आषाढ़ सुदि द्वादशी दिने बुधवारे प० डूंगरसी प० गांगा प० नोडा पुत्र राजसी पुत्र आंबा माल्हा श्रा० गंगादे पुण्यार्थं पट्टि कारिता खरतरगच्छ। (१०८०) चतुर्विंशति-जिनपट्टिका संवत् १५८० वर्षे फागुण सुदि ३ दिने श्रीचतुर्विंशतिजिनपट्टिका ऊकेशवंशे चोपड़ा गोत्रे संघवी कुंयरपाल भार्या श्राविकया कउतिगदेव्या पुत्र सं० भोजा सं० मयणा सं० नरपति पुत्रपौत्रादियुतया कारिता श्रीखरतरगच्छे श्रीजिनहंससूरिभिः प्रतिष्ठिता (१०८१) सपरिकर-सप्तफणा-पार्श्व-प्रतिमा (A.) । संवतु १०२१ क्लिपत्य कूप चैत्ये स्नात्र प्रतिमा...... (B.) । पुन प्रतिष्ठितं श्रीखरतरगच्छनायक श्रीजिनहंससूरिभिः बो। सा................नल्हा पुत्र रामा खेमा पुण्याह्वा काला भाखर (१०८२) धर्मनाथ-पञ्चतीर्थी: सं० १५८१ वर्षे वैशाख सुदि २ सोमे उ० ज्ञातीय सा० नरपाल भा० लखमी पु० जीदा भा० हीरादे का० मातृ लखमी नमित्त स्वश्रेयोर्थं श्रीधर्मनाथबिंबं का० स्वश्रेयसे प्र० श्रीजिनहंससूरिः (१०८३) सुमतिनाथ-पञ्चतीर्थीः ॥ संवत् १५८१ वर्षे माघ वदि षष्टी बुधे श्रीउपकेशवंशे छाजहड़गोत्रे मंत्रि कालू भा० करमादे १०७७.भूमिगृह में, निशाल की शेरी, खेतरवसही, पाटण: भो० पा०, लेखांक १११४ १०७८.शान्तिनाथ जिनालय, कनासानो पाडो, पाटण: जै० धा० प्र० ले० सं०, भाग १, लेखांक २९८ १०७९.चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी०, लेखांक २७३४ १०८० अष्टापद जी का मंदिर, जैसलमेर: ना० बी०, लेखांक २३२७ १०८१.नेमिनाथ जिनालय, बेगानियों का वास, झज्झू, बीकानेर: ना० बी०, लेखांक २३१७ १०८२.पद्मप्रभ जिनालय, पन्नीबाई का उपाश्रय, बीकानेर: ना० बी०, लेखांक १८७८ १०८३.चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३६८ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) १८५) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy