________________
करणा भा० श्राविका कस्तूरी पुत्र सा जीजा भार्यया सा० मेघा पुत्रिकया देवगुरुभक्तिकया रत्नाई सुश्रावकिया स्वभर्तृश्रेयोर्थं श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे जिनहंससूरिभिः ।
__ (१०१४) अजितनाथ-पञ्चतीर्थीः सं० १५६४ वर्षे ज्येष्ठ वदि ८ शनौ उपकेश बोहड़ वर्धमान गौत्रे सा० शिखरा भा० वीरणि पुत्र सा० सोमदत्त भा० सिंगारदे पुत्र भा० सुरताणेन भा० सुरताणदे परिवारयुतेन श्रेयोर्थं श्रीअजितनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः
(१०१५) वासुपूज्य-पञ्चतीर्थीः ॥ सं० १५६४ वर्षे ज्येष्ठ वदि ८ शनौ ऊकेशवंशे दोसी वोहडगोत्रे सा० सादूल पुत्र सा० सदयवच्छ भा० वर्जू पुण्यार्थं पुत्र सा० ऊमा सा० टालाभ्यां ऊमा पुत्र शिवराज प्रमुखसपरिवाराभ्यां श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः॥ शुभंभवतु ॥
(१०१६) पादुका ॥ संवत् १५६४ वर्षे फाल्गुण सुदि १२ दिने श्रीवीरमपुरनगरे श्रीखरतरगच्छे श्रीसागरचन्द्रसूरि शिष्य श्रीसंसा..................गणिनां पादुका कारिता श्रीसंघेन प्रतिष्ठितं श्रीजिनहंससूरिभिः॥ श्री॥शुभंभवतु ॥
__ (१०१७) सपरिकर-मुनिसुव्रत-पञ्चतीर्थीः ॥ ए संवत् १५६६ वर्षे वैशाख मासे प्राग्वंशे जिनरक्षत गोत्रे सो व्यातर भा० गोमति पुत्र सो० नरपालकेन पुत्र लाखा-वर्धनादि परिवृतेन श्रीमुनिसुव्रतस्वामिबिंबं श्रेयोर्थं का० प्र० श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥
(१०१८) धर्मनाथ-पञ्चतीर्थी: ॥ संवत् १५६६ वर्षे ज्येष्ठ शुक्ल पंचम्यां। श्रीमालान्वये महतागोत्रे सा० हाल्हा तस्य भार्या हीरा तयोः पुत्र । सकतन साध्वेति । तस्य भार्या । तेनेदं धर्मनाथबिंबं कारापितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं।
(१०१९) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५६६ वर्षे ज्येष्ठ सुदि ७ श्रीमालज्ञातीय सिंधुड गोत्रे सा० घोल्हरण पु० सा० छेयतन श्रीश्रेयांसनाथबिंबं कारितं प्र० श्रीजिनचंद्रसूरिभिः।
१०१४.अजितनाथ पार्श्वनाथ मंदिर, हैदराबाद १०१५.माणिकसागर जी का मंदिर, कोटा: प्र० ले० सं०, भाग १, लेखांक ९२० १०१६.भण्डारस्थ पादुका, शान्तिनाथ जिनालय, नाकोड़ा: ना० पा० ती०, लेखांक ६१ १०१७.आदीश्वर मंदिर, राजामेहता की पोल, अहमदाबादः परीख और शैलेट- जै० इ० इ० अ०, लेखांक ८११ १०१८.माणिकसागर जी का मंदिर, कोटाः प्र० ले० सं०, भाग १, लेखांक ९२६ १०१९.चीरेखाने का मंदिर, दिल्ली: पू० जै०, भाग १, लेखांक ५२४,
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
(१७५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org