________________
( १०२० ) पार्श्वनाथ- पञ्चतीर्थी :
सं० १५६६ वर्षे ज्येष्ठ शुक्ल नवम्यां श्रीमालवंशे महता गोत्रे सा० हाल्हा तस्य पुत्र सा० तकतनेनेदं पार्श्वनाथबिंबं कारितं खरतरगच्छे श्रीजिनदत्त (?) सूरि अनुक्रमे श्रीजिनराजसूरिपट्टे श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं ॥
( १०२१) संभवनाथ पञ्चतीर्थी :
॥ संवत् १५६६ वर्षे आषाढ़ सुदि ३ श्रीश्रीमालवंशे चन्डालियागोत्रे सा० जोल्हा भार्या गोरी पुत्र सा० देगू सुश्रावकेण भार्या नाथी पुत्र सा० भूपति भार्या खेमाई पुत्र गोरा भयरव प्रमुखपरिवारसश्रीकेण श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनहंससूरिभिः ।
(१०२२) मुनिसुव्रत- पञ्चतीर्थी :
॥ संवत् १५६६ वर्षे आषाढ़ सुदि ३ श्रीश्रीमालवंशे चन्डालियागोत्रे सा । जेल्हा भार्या गोरी पुत्र सा०. खेमा सुश्रावकेण भार्या भाऊ पुत्र सा० हेमा सा० तिलोगचन्द साधारण अमीपाल कुलचन्द प्रमुखपरिवारस श्रीकेण श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं खरतरगच्छेश श्रीजिनहंससूरिभिः ।
(१०२३) अजितनाथ - चतुर्विंशतिः
संवत् १५६६ वर्षे फागुण सुदि ३ सोमवारे ऊकेशवंशे बोहित्थरा गोत्रे श्रीविक्रमनगरे मं० वच्छा भार्या वील्हादे पुत्र मं० रत्नाकेन भार्या रत्नादे हर्षू युतेन श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ॥ छः॥
( १०२४) शीतलनाथ- पञ्चतीर्थी:
संवत् १५६७ वैशाख सुदि १० ऊकेशवंशे नाहटागोत्रे सा० हापा भार्या साहणदे सुत सा० झाझणपरिवारसश्रीकेण निजपुण्यार्थं श्रीशीतलनाथबिंबं कारितः प्रतिष्ठितं खरतरगच्छे श्रीजिनहंससूरिभिः पूजमाना चिरंनंदतु ।
( १०२५ ) शान्तिनाथ- पञ्चतीर्थी:
संवत् १५६७ वर्षे वैशाख सुदि १० ऊकेशवंशे चोपड़ागोत्रे सा० महणा भार्या मेलादे पुत्र स० धन्नाख्येन सं० सांगणादि पुत्रपरिवारपरिवृतेन श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ॥ जैसलमेर वास्तव्य ॥
१०२०. जैन मंदिर, पटना: पू० जै०, भाग १, लेखांक २९०
१०२१. शान्तिनाथ मंदिर, पापड़दाः प्र० ले० सं०, भाग १, लेखांक ९२८
१०२२.खरतरगच्छीय आदिनाथ मंदिर, कोटा: प्र० ले० सं०, भाग १, लेखांक ९२७ १०२३. चिन्तामणि जी का मंदिर, बीकानेर, ना० बी०, लेखांक ४
१०२४.मुनिसुव्रत का मंदिर, आसोतरा, बाड़मेर: बा० प्रा० जै० शि०, लेखांक ९ १०२५. विमलनाथ जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४४३
(१७६)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org