________________
चांपलदे पुत्र सा० वरसिंह सा० जयता पौत्र रायपाल जाठा पोपा लींबा लालिग प्रमुखपरिवारयुतेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनहंससूरीसरा ॥ श्रीरस्तुः ॥
(१००८) श्रेयांसनाथ- पञ्चतीर्थी:
चांपलदे
॥ संवत् १५६३ वर्षे माह सु० १५ दिने श्रीऊकेश वे (वं ) शे चोपड़ा गोत्रे को० चउहथ भा० पुत्र को० वच्छु भा० वारु तारु वारु पुत्र को० नींबा सुश्रावकेण भा० नवरंगदे पु० झांझण बाघा परिवारसहितेन श्रीश्रेयांसनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः॥ श्रेयोसु (? स्तु) ॥ श्री ॥
(१००९) कुन्थुनाथ- पञ्चतीर्थी :
॥ सं० १५६३ वर्षे फागुण सुदि २ रवौ ऊकेशवंशे बूचडागोत्रे कोठारी तोला भार्या माणिकदे पुत्र सा० मेघा भा० मेलादे पुत्र को० साल्हाकेन भा० सिरियादे सरुपदे युतेन स्वश्रेयोर्थं श्री श्री श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे भ० श्रीजिनहंससूरिभिः ॥ शुभं भवतु ॥ श्रीः ॥
( १०१० ) सपरिकर - चन्द्रप्रभ-पञ्चतीर्थी :
॥ ए सं० १५६३ वर्षे ऊकेशवंशे ढींक गोत्रे सा० धीरा सुत सा० माला भार्यया गउरदे सुश्राविकया पुत्र सा० हापा सा० हेमा सा० आसा० सा० पांचा पौत्र हर्षा सहितया निजपुण्यार्थं श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ॥ श्रीः ॥
( १०११) श्रेयासंनाथ- पञ्चतीर्थी:
॥ सं० १५६४ वर्षे वैशाख वदि ८ शनौ उपकेशज्ञा० छा० गोत्रे जूठिल वं० मं० निणा भा० नामलदे पु० मं० सीहा भा० सूरमदे पुत्र मं० समधर भा० सक्तादे पुत्र सदारंग कीका युते पुण्यार्थं श्रीश्रेयासंनाथबिंबं का० श्रीख० गच्छे श्रीजिनचंद्रसूरिपट्टे श्रीजिनमे .. ..सूरिभिः प्रतिष्ठितं ॥
(१०१२) पार्श्वनाथ- पञ्चतीर्थी :
सं० १५६४ वर्षे वैशाख सुदि ८ श्री श्रीमालज्ञातौ घेउरियागोत्रे सा० देपा पुत्र सा० महिया पुत्र शाह करणार्या श्राविका पूरी पुत्र सा० जीजा भार्यया सा० मेघा पुत्रिकया देवगुरुभक्तया रत्नाई सुश्राविकया स्वभर्तृश्रेयार्थं श्रीपार्श्वनाथबिंबं कारितं । प्रतिष्ठितं खरतरगच्छे श्रीजिनहंससूरिभिः ॥
(१०१३) पार्श्वनाथ- पञ्चतीर्थी:
संवत् १५६४ वैशाख सुदि ८ श्री श्रीमालज्ञातौ घेउरियागोत्रे सा० देपा पुत्र सा० महिया पुत्र सा
१००८. सुपार्श्वनाथ जिनालय, नाहटों में, बीकानेर: ना० बी०, लेखांक १७५६ १००९. धर्मनाथ मंदिर, खजवानाः प्र० ले० सं०, भाग १, लेखांक ९१९
१०१०.संभवनाथ मंदिर, कालूशाहपोल, अहमदाबादः परीख और शैलेट-जै० इ० इ० अ०, लेखांक ८०० १०११. आदिनाथ जिनालय, जैसलमेरः, पू० जै०, भाग ३, लेखांक २४०८ १०१२. पार्श्वनाथ मंदिर, अमरावती : प्र० ले० सं०, भाग २, लेखांक १९१ १०१३. पुरातन जैन मंदिर, अमरावती: जै० धा० प्र० ले०, लेखांक २७८
(१७४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org