________________
भार्या आढ़ी सुश्राविकया श्रीचन्द्रप्रभबिंबं कारितं स्वपुण्यार्थं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार श्रीजिनहंससूरिभिः कल्याणं भूयात् माह सुदि १ ॥ दिने ॥
(१००२) कुन्थुनाथ- पञ्चतीर्थी :
सं० १५६३ वर्षे वैशाखशु० ६ दिने ऊकेशवंशे भंडारीगोत्रे मं० भोजापुत्र मं० आसापुत्र मं० मूधराज भा० कस्तुराई पुत्र मं० लटकणसुश्रावकेण पुत्रपौत्रसपरिवारेण स्वभार्याश्रा० नाकूश्रेयोऽर्थं श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ॥
(१००३ ) शीतलनाथ- पञ्चतीर्थी:
संवत् १५६३ वर्षे पौष वदि ५ दिने श्रीऊकेशवंशे श्रीभणशालीगोत्रे भ० दसरथ भा० जीवणि पुत्र भ० सोनपाल भा० मनाइ श्राविकया पुत्र भ० जयवंत भ० श्रीवंत भ० रणधीर भ० जेठा - नरपतिप्रमुखपुत्रपौत्रादिपरिवारसहितया स्वपुण्यार्थं श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ॥
(१००४) ऋषभदेव - पञ्चतीर्थी :
॥ ६० ॥ सं० १५६३ वर्षे माघ सुदि १५ दिने ऊकेशवंशे साहूशाखा गोत्रे सा० सारंग पुत्र सा० न्न भार्या धांधलदे पुत्र सा० हर्षा सुश्रावकेण भा० सोहागदे पुत्र सा० नानिग सा० राजादि युतेन श्रीॠषभबिंबं कारितं । प्रतिष्ठितं । श्रीखरतरगच्छे श्रीजिनसमुद्रसूरि पट्टे श्रीजिनहंससूरिभिः ॥ श्री ॥
(१००५) सुविधिनाथ- पञ्चतीर्थी:
संवत् १५६३ वर्षे माह सुदि १५ दिने श्रीऊकेशवंशे संखवालेचागोत्रे सा० माला भार्या वीझू पुत्र सा० गांग सुश्रावकेण भार्या भावलदे पुत्र सा० पासवीर सहसवीर भार्या जयतू पुत्र वीरम प्रमुखसहितेन श्रीसुविधिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः प्रतिष्ठितं । श्री । शुभं भवतु ॥ श्री ॥
(१००६) शीतलनाथ- पञ्चतीर्थी:
सं० १५६३ वर्षे माह सुदि १५ दिने चोपड़ा गोत्रे सं० तोला भा० वील्हू नाम्ना पुत्र रत्ना पासा वस्ता श्रीवंत सहितेन स्वश्रेयोर्थं श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः । (१००७) शीतलनाथ- पञ्चतीर्थीः
सं० १५६३ वर्षे माघ सुदि १५ दिने ऊकेशवंशे साउसखा गोत्रे सा० सींहा पुत्र सा० चांपाकेन भार्या
१००२. शान्तिनाथ जिनालय, माणेकचौक, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ९९१
१००३. महालक्ष्मी का पाड़ा, पाटणः भो० पा०, लेखांक १०२५
१००४. संभवनाथ जिनालय, आँचलियों का वास, देशनोक : ना० बी०, लेखांक २२२१
१००५. कुन्थुनाथ मंदिर, जोधपुर: प्र० ले० सं०, भाग २, लेखांक १८९
१००६. चन्द्रप्रभ जिनालय, कालू: ना० बी०, लेखांक २५१२
१००७. ऋषभदेव मंदिरस्थ पार्श्वनाथ जिनालयः, नाहटों में, बीकानेर: ना० बी०, लेखांक १५०४
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१७३)
www.jainelibrary.org