SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (४) श्री श्री आदिनाथचतुर्विंशति पट्टस्यः । नवलक्षक रासल पुत्र नवलक्षक (५) राजपाल पुत्र से नवलक्षक सा० नेमिचंद्र सुश्रावकेण साह० वीरम (६) दुसाऊ देवचंद्र कान्हड़ महं० ॥ ॥ सं० १५९१ वर्षे श्री श्री (७) श्री चउवीसठइजी रो परघो महं बच्छावते भरायौ छै ॥ ( ९९६) शान्तिनाथ- पञ्चतीर्थी: सं० १५६२ वर्षे वैसाख सु० १० दिने श्रीमालज्ञातीय गोत्रे मौठिप्पा सा० रणमल पुत्र सा० दीपचंद भार्या जीवादे कारितं । श्रीखरतरगच्छे भट्टारिक श्रीजिनहंससूरिगुरुभ्यो नमः ॥ प्रतिमा श्रीशांतिनाथबिंबं कारितं ॥ (९९७) पार्श्वनाथ पञ्चतीर्थी: सं० १५६२ वर्षे वैशाख सु० १० रवौ श्रीमाल मउवीया गोत्रे सा० परसंताने सा० पहराज पुत्र सा० सरेण भा० तिलकू पु० त्रिपुरदास युतेन पार्श्वनाथबिंबं स्वपुण्यार्थं कारितं । प्र० श्रीखरतरगच्छे श्रीजिनतिलकसूरि प० श्रीजिनराजसूरिपट्टे श्रीभिः ॥ (९९८ ) सुमतिनाथ - पञ्चतीर्थी : संवत् १५६२ वर्षे माघ सुदि १५ दिने ऊकेशवंशे घोरवाडगोत्रे सा० वाघा भा० वाहिणदे पुत्र सा० रंगाकेन भा० रत्नादे पुत्र सा० माहा घेता प्रमुखपरिवारयुतेन श्रीसुमतिनाथबिंबं का० प्रति० खरतरगच्छे श्रीजिनहंससूरिभिः (९९९) धर्मनाथ- पञ्चतीर्थी : संवत् १५६३ वर्षे वैशाख वदि ११ शुक्रे अणहिलपत्तनवास्तव्य भ० नरपति भा० पद्माईपुत्र थावर श्रीचद्र सकल पंचायण थावर पुत्र सहसकिरण श्रीचंद्रपुत्र सवचंद्र - देवचंदपरिवारयुतेन भ्रातृथावर निमित्तं श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ ( १००० ) चन्द्रप्रभ-पञ्चतीर्थी: संवत् १५६३ वर्षे वैशाख सुदि ३ दिने श्रीमालज्ञातीय भांडीया गोत्री (त्रे) सा० अजिता पुत्र सा० लाख भार्या अटी सुश्राविकया श्रीचन्द्रप्रभबिंबं कारितं स्वपुण्यार्थं प्रतिष्ठितं खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार-श्रीजिनहंससूरिभिः ॥ कल्याणं भूयात् महासुदि १५ दिने । ( १००१) चन्द्रप्रभ-पञ्चतीर्थी : सं० १५६३ वर्षे वैशाख सुदि ३ दिने श्रीमालज्ञातीय भांडिया गोत्रीय सा० अजिता पुत्री सा० लाखा ९९६. गांव का मंदिर, पावापुरी तीर्थ: पू० जै०, भाग १, लेखांक १८७ ९९७. रामचन्द्र जी का मंदिर, वाराणसी: पू० जै०, भाग १, लेखांक ४१४ ९९८. पार्श्वनाथ जिनालय, बेगम बाजार, हैदराबाद: पू० जै०, भाग २, लेखांक २०४६ ९९९. अष्टापद जी का मंदिर, पाटणः भो० पा०, लेखांक १०२९ १०००. गौड़ी पार्श्वनाथ जिनालय, पायधुनी, मुम्बई: जै० धा० प्र० ले०, लेखांक २७६ १००१. जैन मंदिर, पाटलिपुत्र (पटना) : पू० जै०, भाग १, लेखांक २८९ (१७२) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy