________________
सधारण-सोनपालादिपरिवारेण स्वमातृपुण्यार्थं श्रीनमिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजि[न]चन्द्रसूरिभिः॥
(८३८) अजितनाथ-पञ्चतीर्थीः ॥ संवत् १५३६ व० फा० सुदि २ दिने चोपड़ाकूकड़ागोत्रे स० लाला भार्या लीलादे पुत्र रत्नपालाभिधेन भार्या वाल्हादे पु० देवदत्तादि पुत्रपरिवार स० श्रीकेण श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥ चोप० प्रतिष्ठायाः॥
(८३९) शीतलनाथ-पञ्चतीर्थीः संवत् १५३६ वर्षे फा० सुदि २ दिने ऊकेशवंशे आयरीगोत्रे। सा० महिराज सा० हर्षु पुत्र धणदत्त सुश्रावकेण सा० वील्हू पुत्र का पासादियुतेन श्रीशीतलनाथबिंबं कारितं । श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं। चेला लिषि॥
(८४०) जिनभद्रसूरि-प्रतिमा ॥ संवत् १५३६ वर्षे फाल्गुन सुदि २ दिने श्रीखरतरगच्छनायक श्रीजिनराजसूरिपट्टालंकारहार श्रीजिनभद्रसूरिराजानां प्रतिमा। श्रीसंघेन श्रेयो) कारिता प्रतिष्ठिता श्रीजिनचंद्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः॥ श्रीकमलसहो(? राजो)पाध्याय शिष्य श्रीमुनिउपाध्याय......
(८४१) मूर्तिः सं० १५३६ फाल्गुन सुदि २ दिने श्रीखरतरगच्छे
(८४२) परिकरोपरि गुरुपरम्परा-लेख: ॥ ॐ ॥ संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्रीपत्तननगर वास्तव्य स० धणपति सुश्रावकेण श्रीसुमतिनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥ श्रीजेसलमेरमहादुर्गे श्रीराउल श्रीदेवकर्णविजयराज्ये। श्रीपार्श्वनाथबिंबं चैत्यालये स्थापितः। श्रीउद्योतनसूरि श्रीवर्द्धमानसूरि श्रीजिनेश्वरसूरि श्रीजिनचंद्रसूरि श्रीअभयदेवसूरि श्रीजिनवल्लभसूरि श्रीजिनदत्तसूरि श्रीजिनचंद्रसूरि श्रीजिनपत्तिसूरि श्रीजिनेश्वरसूरि श्रीजिनप्रबोधसूरि श्रीजिनचंद्रसूरि श्रीजिनकुशलसूरि श्रीजिनपद्मसूरि श्रीजिनलब्धिसूरि श्रीजिनचंद्रसूरि श्रीजिनोदयसूरि श्रीजिनराजसूरि श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः श्रीजिनसमुद्रसूरिभिः सहितः प्रतिष्ठितं ।।
८३८. महावीर जिनालय, जैसलमेर: पू० जै०, भाग ३, २४२६ ८३९. चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३५७ ८४०. संभवनाथ जिनालय, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१५३ ८४१. संभवनाथ जिनालय, जैसलमेर: ना० बी०, लेखांक २६९९ ८४२. पार्श्वनाथ जिनालय, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१२०
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org