________________
(८३२) कुन्थुनाथ-पञ्चतीर्थीः ॥ ॐ ॥ सं० १५३६ वर्षे माघ वदि ५ रवौ श्रीकुंथुनाथबिंबं श्रीजिनभद्रसूरिपट्टे श्रीखरतरगच्छनायक श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं। प्राग्वाटज्ञातीय सा० मूजा पुत्र सा० साल्हा सुश्रावकेण भा० वीरणिपुत्र नाल्हादिपरिवारसहितेन कारितं च ॥श्रीः ।।
(८३३) विमलनाथ-पञ्चतीर्थीः ॥ ॐ ॥ सं० १५३६ वर्षे माघसुदि ५ दिने श्रीऊकेशवंशे झाबकगोत्रे सा० हीरा भार्या श्रा० हीरु तत्पुत्र सा० थाहरुश्रावकेण भार्या नयणी पुत्र सा० देवदत्त सा० सांगणादिपरिवृतेन श्रीविमलनाथबिंबं स्वश्रेयोर्थं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीनि
(८३४) मुनिसुव्रत-पञ्चतीर्थीः सं० १५३६ वर्षे फागुण व [०] ३ दिने श्रीऊकेशवंशे दोसीगोत्रे सा० साल्हा भा० सुहागदे पु० सा० देढाकेन भा० नांटी पु० षीमा भा० देमाई तत्पुत्र जोगा तेजा पदमसी प्रमुखपरिवारयुतेन श्रीमुनिसुव्रतबिंब कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
(८३५) द्विसप्ततिजिनपट्टिका ॥ ॐ ॥ संवत् १५३६ वर्षे फागुण वदि ५ दिने श्रीऊकेशवंशे श्रीगणधरगोत्रे सं० पासड भार्या प्रेमलदे पुत्र सं० जीवंद सुश्रावकेण सं० समधर भा० वरजू पुण्यार्थं द्विसप्ततिजिनपट्टिका कारिता प्रतिष्ठिता खरतर श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्र.
___(८३६) धर्मनाथ-पञ्चतीर्थी: सं० १५३६ वर्षे फागण वदि.................दिने श्रीऊकेशवंशे रांकागोत्रे श्रे० जेसिंघपुत्र श्रे० घिल्ला भा० करणु पु० श्रे० हरिपाल भा० हासलदे पुत्र श्रे० हर्षा भ्रा० जिणदत्तेन भा० कमलादे पुत्र सधरेण सोनपालादि परिवारेण स्वपितृपुण्यार्थं श्रीधर्मनाथबिंबं का० प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
(८३७) नमिनाथ-पञ्चतीर्थीः सं० १५३६ वर्षे फा० वदि.............दिने ऊकेशवंशे रांकागोत्रे श्रे० जेसिंघपुत्र श्रे० घिल्ला भार्या करणू पु० श्रे० हरिपाल भा० हांसलदे पुत्र श्रे० हर्षा भा०............ श्रे० जिणदत्तेन भा० कमलादे पु०
८३२. सुमतिनाथ जिनालय, मेडाग्राम: अ० प्र० जै० ले० सं०, भाग ५, लेखांक २२६ ८३३. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१९५ ८३४. आदिनाथ जिनालय, जामनगर: प्रा० ले० सं०, लेखांक ४६८ ८३५. आदिनाथ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २४०५ ८३६. जैन मंदिर, ऊंझा: जै० धा० प्र० ले० सं०, भाग १, लेखांक १७० ८३७. कोका का पाड़ा, पाटण: भो० पा०, लेखांक ९००
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
१४५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org