________________
(८२६) कुन्थुनाथ- पञ्चतीर्थी:
सं० १५३५ वर्षे फागुण सुदि अष्टमी र उपकेशज्ञा० पितामह लीबा पितृव्य पारा । काला भ्रातृ सिंघा महिराज भ्रातृपुत्र धना पूर्वज पूसां निमित्तं श्रेयसे सा० जेसाकेन श्रीकुंथनाथबिंबं कारितं खरतरगच्छे प्रतिष्ठितं श्रीजिनचन्द्रसूरिभिः ॥
(८२७) कुन्थुनाथ - चतुर्विंशतिपट्टः
सं० १५३६ वर्षे वैशाख वदि ८ रवौ ऊकेशज्ञातीय सा० वीरा भार्या वउलदे सुत सा० सीधरकेन भार्या सोखलदे सुत सा० साडा भा० भावलदे लघुभ्रातृ सा० भांडा भा० रोहण्यादि कुटुंबयुतेन श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं ॥ श्रीखरतरगच्छे श्रीजिनभद्रसूरि शिष्य श्री श्रीजिनचन्द्रसूरिभिः ॥ पाल्हणपुर वास्तव्य ॥ छ ॥ श्रीः
(८२८) सुविधिनाथ- पञ्चतीर्थी :
सं० १५३६ वर्षे वैशाख सुदि २ श्रीऊकेशवंशे श्रीदरड़ा गोत्रे सा० दूल्हा भार्या हस्तू पुत्र सा० मूलाकेन भा० माणिकदे भ्रातृ सा० रणवीर सा० पीमा पुत्र सा० पोमा सा० कुंभादि परिवारयुतेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
(८२९) आदिनाथ- पञ्चतीर्थी :
सं० १५३६ वर्षे आषाढ़ सुदि ८ दिने । श्रीऊकेशवंशे गोलछागोत्रे सा० साजण भार्या राजलदे पुत्र सा० हमीरेण भ्रातृ रहीयादिसहितेन भ्रातृ जीवा श्रेयोऽर्थं श्री आदिनाथबिंबं कारितं प्रति श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्रीः ॥
( ८३०) चतुर्भूमितोरण
सं० १५३६ वर्षे सावण सु.. .. शुभं भवतु श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचन्द्रसूरि विजयराज्ये वा० कमलराज गणि पं० उत्तमलाभ गणि हेमध्वज गणि शिवशेखरगणय देवान् गुरूंश्च वन्दते। सुत्रधार देवदास श्री ॥
( ८३१ ) शीतलनाथ- पञ्चतीर्थी:
॥ ॐ ॥ संवत् १५३६ वर्षे मार्ग० शुदि ५ गुरौ खरतरगच्छे भ० बृ० भणसालीगोत्रे मं० चोहथ भा० लाछा पु० भादा भा० भरमादे पु० फूला खरहथ पितृश्रेयसे श्रीशीतलनाथबिंबं सा कारितं प्र० श्रीजिनहर्षसूरिभिः ॥ श्रीः ॥
८२६. आदिनाथ जिनालय, जामनगरः प्रा० ले० सं०, लेखांक ४६०
८२७ जैन मंदिर, सरदार सेठ की पोल, अहमदाबादः परीख और शेलेट-जै० इ० इ० अ०, लेखांक ७१९
८२८. महावीर जिनालय, (वेदों का) बीकानेर: ना० बी०, लेखांक १२५७
८२९. आदिनाथ देरासर, जामनगर : प्रा० ले० सं०, लेखांक ४७२
८३०. चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी०, लेखांक २७३८ ८३१. सुमतिनाथ मंदिर, जयपुर: प्र० ले० सं०, भाग १, लेखांक ७९९
(१४४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org