________________
(८१९) संभवनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे मार्गसिर मासे कृष्णपक्षे नवम्यां तिथौ रविदिने गूजरज्ञातीय श्रीश्रीमालवंशे साहूगोत्रे सा० महणा भा० राणी पु० हरिचंद पु० वस्ता स्वहिते श्रीसंभवनाथबिंबं स्वश्रेयसे कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिभिः॥
(८२०) शान्तिनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे फा० सुदि १३ दिने श्रीगूर्जरज्ञा० साहूगोत्रे सा० सहसा भा० श्रा० मानू पुत्र सा० वीराकेन भा० श्रा० सुहामणि पुत्र श्रीराजसहितेन श्रीशांतिनाथबिंब कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥
(८२१) विमलनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे श्रीऊकेशवंशे भणसालीगोत्रे भ० गुणराज पुत्र भ० पुंजासुश्रावकेण भा० चंपाई पुत्र भ० महिपाल भ० जइतमलप्रमुखपरिवारयुतेन श्रीविमलनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥
(८२२) नमिनाथ-पञ्चतीर्थीः सं० १५३५ वर्षे माघ सुदि ३ रवौ श्रीऊकेशवंशे रायथला सेठियागोत्रे धरणा पुत्र वेलाकेन भा० विमलादे पुत्र खेमागेलागजादिनि० श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनचन्द्रसूरिभिः। श्री:।
(८२३) सुविधिनाथ-पञ्चतीर्थीः सं० १५३५ माघ सुदि ऊकेशवंशे बलाहीगोत्रे सा० रणमल भा० रमादे पुत्र महिराज काला मूला तत्र महिराज भार्यया मन्नाई श्राविकया श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिः॥
__ (८२४) संभवनाथः सं० १५३५ वर्षे फागुण सुदि ३ दिने ऊकेशवंश भ० गोत्रे सा० नीवा भार्या पूजी सा० पूना श्रावकेण भातृ सजेहण मा० अंबा परिवारयुतेन श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥
(८२५) पार्श्वनाथ-पञ्चतीर्थीः संवत् १५३५ वर्षे फा० सु० ३ दिने ऊकेशवंशे तातहड़गोत्रे सा० धन्ना भा० रयणा पुत्र सा० मूलाकेन भा० रत्नाई नांगू पुत्र रिक्खा तत्पुत्र ऊदा सूदा प्र० परिवारयुतेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥ ८१९. पार्श्वनाथ मंदिर, मंडोरः प्र० ले० सं०, भाग २, लेखांक १४९ ८२०. आदिनाथ जिनालय, परा, खेड़ा: जै० धा० प्र० ले० सं०, भाग २, लेखांक ४१० ८२१. भीडभंजन पार्श्वनाथ, मारफतीया, पाटणः भो० पा०, लेखांक ८७४ ८२२. आदिनाथ चैत्य, थराद: जै० प्र० ले० सं०, लेखांक ७२ ८२३. नेमिनाथ का मंदिर, गेलाशेठ की शेरी, राधनपुरः रा० प्र० ले० सं०, लेखांक २९५ ८२४. संभवनाथ जिनालय, अजमेर: पू० जै०, भाग १, लेखांक ५६२ ८२५. महावीर जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २४२५
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(१४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org