________________
( ८१३) श्रेयांसनाथ- पञ्चतीर्थी :
संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने उपकेशवंशे बोथरागोत्रे शा० जेसा पु० थाहा सुश्रावण भा० सुहागदे पुत्र देल्हा मानी बाकि युतेन माता लखी पुण्यार्थं श्री श्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
(८१४) कुन्थुनाथ- पञ्चतीर्थी:
संवत् १५३४ आषाढ़ सुदि २ दिने ऊकेशवंशे चोपड़ा गोत्रे सा० आंबा भा० अहवदे तत्पुत्र सा० ऊधरण भ्रातृ सा० सधारणेन भार्या सुगुणादे पुत्र फलकू कीतादि परिवारयुतेन श्रीकुंथुनाथबिंबं का० प्रतिष्ठितं खरतरगच्छेश श्रीजिनचंद्रसूरिभिः ॥
(८१५) मुनिसुव्रत - पञ्चतीर्थी :
॥ ६० ॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे सेठिगोत्रे से० पदा । भार्या कपूरदे पुत्र नाथू सुश्रावकेण भा० नारंगदे पुत्र ऊदा कर्मसी प्रमुखपरिवारयुतेन श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥
(८१६) मुनिसुव्रत - पञ्चतीर्थी :
संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे वायड़ागोत्रे सा० सूरा भा० माणिकदे पु० सा० झांझण सुश्रावकेण भा० पूनी पु० गांगादी परिवारसहितेन श्रीमुनिसुव्रतबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
(८१७) धर्मनाथ- पञ्चतीर्थी :
संवत् १५३४ वर्षे आषाढ़ सु० ११ गुरौ उकेसवंशे छाजुहडगोत्रे सा० उगम पुत्र सा० खरहथेन भा० जीवीणी पु० माला बाला पासड सहितेन धर्मनाथबिंबं निजश्रेयोर्थं कारापितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥
(८१८) सुमतिनाथ - पञ्चतीर्थी :
संवत् १५३४ वर्षे आषाढ़ सुदि १५ ऊकेशवंशे चोपडागोत्रे को० ठाकुरसी भार्या ऊमादे पुत्र को ० शिखरा भा० साता सुश्रावकेण पुत्र सा० वीसल सा० अखयराज सा० नगराज प्रमुखपुत्रादिसहितेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ॥
८१३. आदिनाथ जिनालय, नागौर पू० जै०, भाग २, लेखांक १३१७
८१४. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १०८८
८१५. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १०८६
८१६. आदिनाथ जिनालय, देवीकोट, जैसलमेर : पू० जै०, भाग ३, लेखांक २५७८
८१७. बड़ा मंदिर, नागौर : प्र० ले० सं०, भाग १, लेखांक ७७२; प्र० ले० सं०, भाग २, लेखांक १५१
८१८. पार्श्वनाथ मंदिर, हरसूली: प्र० ले० सं०, भाग १, लेखांक ७७८
(१४२)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org