________________
(८०७) संभवनाथ पञ्चतीर्थी :
॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे बापणागोत्रे सा० भावड भा० जसमादे पु० सा० सोमा सुश्रावकेण भा० सकतादे पु० अमर मेघा अमरा प्रमुखसहितेन श्रीसंभवनाथबिंबं का० प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
( ८०८ ) संभवनाथ- पञ्चतीर्थी:
॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने ऊकेश राखेचा गोत्रे सा० जगमाल भा० हिमे पु० सा० थेरु भ्रा० घेरूसुश्रावकेण भा० रत्नाई पु० सा० देवराज सहितेन भ्रातृ रूपा थिरु दसू सा० वच्छाप्रमुख परिवारेण श्रीसंभवनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्री ॥
(८०९) सुविधिनाथ- पञ्चतीर्थी :
॥ ६० ॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे लूणिया गोत्रे सा० पूना भार्या पूनादे पुत्र रणधीर सुश्रावकेण भा० नयणादे पु० नालू सा० वालू वील्हा वीरमादिपरिवारयुतेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्री ॥
(८१०) शीतलनाथादि - चतुर्विंशतिः
॥ ६० ॥ सं० १५३४ वर्षे आषाढ़ सुदि २ दिने श्रीऊकेशवंशे बोहित्थरागोत्रे सा० जेसल भार्या सूंदी पुत्र मं० देवराज बच्छराज मं० देवराजेन भा० रुयड़ लखमाई पु० दसू सउणा तेजपाल मं० दसू भार्या दूल्हादे पुत्र हीरा प्रमुखपरिवारसहितेन स्वभार्या लखमाई पुण्यार्थं श्रीशीतलनाथचतुर्विंशतिपट्टः का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः
(८११ ) शीतलनाथ- पञ्चतीर्थी:
॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ ऊकेशवंशे फोफलियागोत्रे सा० अरसी भा० ऊंजी पुत्र सा० सिवा भा० रत्नादे पुत्र सा० चउराकेन भा० लखमादे प्रमुखपरिवारेण श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥ श्रीः ॥
( ८१२ ) श्रेयांसनाथ- पञ्चतीर्थी:
॥ सं० १५३४ वर्षे आषाढ़ सु० २ दि० ऊकेशवंशे बोथिरागोत्रे सा० जेसा पु० थाहा सुश्रावण भा० सुहागदे देल्हा हांसा नींबादियुतेन माता लखी पुण्यार्थं श्री श्रेयांसबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ॥
८०७. महावीर मंदिर, सांगानेर: प्र० ले० सं०, भाग १, लेखांक ७७७ ८०८. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १०८५ ८०९. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १०८७ ८१०. चिन्तामणि जी का मंदिर, बीकानेर, ना० बी०, लेखांक ३ ८११. सुमतिनाथ मंदिर, जयपुर: प्र० ले० सं०, भाग १, लेखांक ७७६ ८१२. बड़ा मंदिर, नागौर : प्र० ले० सं०, भाग १, लेखांक ७७५
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१४१)
www.jainelibrary.org