________________
(८४३) चतुर्विंशति-जिनपट्टिका सं० १५३६ फागुण सुदि ३ सं० लाखण पुत्र सं० समरा भा० मेघाई पुण्यार्थं चतुर्विंशतिजिनपट्ट का। प्र। खरतरगच्छे श्रीजिनचंद्रसूरिभिः।
(८४४) द्विपंचाशजिनालय-पट्टिका संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्रीऊकेशवंशे कूकड़ चोपड़ा गोत्रे सा० पांचा भा० रूपादे पु० सं० लालम भा० लखमादे पुण्यार्थं पुत्र सं० सिखरा सं० समरा सं० माल्हा सं० सुहणा सं० कुंरपाल सुश्रावकैः द्विपंचाशत् जिनालये पट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारैः श्रीजिनचंद्रसूरिराजैः तत्शिष्य श्रीजिनसमुद्रसूरिसहितैः। श्रीजैसलमेरु महादुर्गे। श्रीदेवकर्ण राज्ये।
(८४५) सप्ततिशतजिनपट्टिका सं० १५३६ वर्षे फागुण सुदि ३ दिने श्रीऊकेशवंशे ईंदा क्षत्रियान्वये श्रीथुल्लगोत्रे सं० कुंदा पुत्र मं० धीधा पुत्र मं० लखमसी मं० लाखण तत्र लखमसी पुत्र मं० पद्मा मं० वीरा तत्र मं० वीरा पुत्र जींदा मं० धीरा देवराज। डाहा । वसता। सहजा। तत्र धारा भार्या धांधलदे पु० मं० तेजा मं० वीज्जा मं० गज्जा मं० साता। तत्र मं० तेजा भा० हांसलदे पुण्यार्थं पु० मं० रूपसी मं० सोमसीभ्यां तत्र रूपसी भा० रांभलदे पु० मं० राजा पुत्री हक्की। रुक्मणी सोमसी। भा० संसारदे पुत्री रोहिणी प्रमुखपरिवारसहिताभ्यां श्रीसत्तरिसयपट्टिका कारिताप्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिगच्छनायकै : शिष्य श्रीजिनसमुद्रसूरि श्रीगुणरत्नाचार्यप्रमुखसहितैः॥ दुर्गाधिप श्रीदेवकर्णनृपराज्ये॥शुभंभूयात् ॥ लिखिता कमलराज मुनिना श्रेयोस्तुः॥
(८४६) सप्ततिशतजिनपट्टिका ॥ ६० ॥ संवत् १५३६ वर्षे फागुन सुदि ३ दिने श्रीऊकेशवंशे वडहरा गोत्रे सा० सादा भा० सूहड़ादे सु० सा० चांपा भार्या डाही सुश्राविकया सुपुण्यार्थं सप्ततिशत-जिनवरेन्द्र-पट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे पूर्वाचलसहस्त्रकरावतार श्रीजिनचंद्रसूरिभिः॥ तत्शिष्य श्रीजिनसमुद्रसूरि श्रीगुणरत्नाचार्य श्रीसमयभक्तोपाध्याय
(८४७) आदिनाथ-पञ्चतीर्थीः || सं० १५३६ वर्षे फागुण सुदि ३ दिने ऊकेशवंशे कूकड़ाचोपड़ागोत्रे सं० लाषण भार्या लषमादे पुत्र सा० सहणकेन भार्या श्रा० सोहागदे पुत्र सामंता परिवारयुतेन श्रीआदिनाथबिंब कारितं श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः शिष्य श्रीजिनसमुद्रसूरिभिः श्री श्री नमः॥
८४३. अष्टापद जी का मंदिर, जैसलमेर: ना० बी०, लेखांक २७२४ ८४४. अष्टापद जी का मंदिर, जैसलमेर: ना० बी०, लेखांक २७२५ ८४५. शान्तिनाथ जिनालय, जैसलमेर: ना० बी०, लेखांक २७८१ ८४६. शान्तिनाथ जिनालय, जैसलमेर: ना० बी०, लेखांक २७८२ ८४७. महावीर जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २४२८
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
(१४७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org