SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ माघ सुदी ५ । कृपाचन्द पु। श्रीरामचन्द मेघराज सहतेन कारितं। ३. ......................श्रीरस्तु॥ -स्तूप की देहली के नीचे के हिस्से पर (७६१) नेमिनाथ-पञ्चतीर्थीः सं० १५२८ वर्षे माघ सुदि दशम्यां बुधे श्रीमालज्ञातीय स० छाजु भार्या धरणी आत्मश्रेयोर्थं श्रीनेमिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपदे श्रीजिनचंद्रसूरिराजैः॥ श्रीमंडपे दुर्गे महता गोत्रे (७६२) आदिनाथ-पञ्चतीर्थीः सं० १५२८ वर्षे फागुण......................श्रीमालज्ञातीय टामीगोत्रे स० भाविनो पुत्र श्रीभाग् श्रावक श्रीआदिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरि तत्प० श्रीसुंदरसूरिपट्टे श्रीहर्षसूरिभिः (७६३) कुन्थुनाथ-पञ्चतीर्थीः सं० १५२८ वर्षे चैत्र वदि ११ शुक्रे श्रीमालज्ञा० मं० राऊल भा० झमकू सुत समधरेण भा०..................आत्मश्रेयसे श्रीकुंथुनाथबिंबं का० श्रीमधुकरगच्छे श्रीधनप्रभसूरिभिः प्र० गांफवास्तव्य ॥ (७६४) पार्श्वनाथ:-पञ्चतीर्थी: सं० १५२८ वर्षे ............................... श्रीपार्श्वनाथबिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः श्रीखरतरगच्छे। . __ (७६५) श्रेयांसनाथ-पञ्चतीर्थी: संवत् १५२८ वर्षे विदि १ सोम दिन श्रीमालवंशे जूनीवालगोत्रे सा० दासा पुत्र सा० षिऊराजकेन समस्तं परिवारेण आत्मश्रेयसे श्रीश्रेयासंनाथबिंबं का० श्रीखरतरगच्छे श्रीजिनप्रभसूरि अभिप्रतिष्ठितं श्रीजिनतिलकसूरिभिः। शुभं भवतु (७६६) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५२९ वर्षे ज्येष्ठ वदि ६ श्रीश्रीमालज्ञा० दो० सूरा भा० अर्पू(खू) श्रेयोऽर्थं सो० वेला भा० तेजू पुत्र पासाकेन भ्रातृ करणसीयुतेन स्वश्रेयसे श्रीश्रेयांसनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः॥ (७६७) सुविधिनाथ-पञ्चतीर्थी: संवत् १५२९ वर्षे ज्येष्ठ सु० शुक्रे उसवाल ज्ञा० ताहिगोत्रे सा० मूलू भा० लूणादे द्वि० सुहागदे पु० सा० भाषर भा० नीली पु० रणधीर जगा हडी रहा धीपा श्रेयोर्थं श्रीसुविधिनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनचन्द्रसरिभिः। ७६१. मथियान महल्ला, बिहार: पू० जै०, भाग १, लेखांक २१८ ७६२. पार्श्वनाथ जिनालय, घीयामंडी, मथुरा : पू० जै०, भाग २, लेखांक १४३८ ७६३. पद्मप्रभ जिनालय, साणंद : जै० धा० प्र० ले० सं०, भाग १, लेखांक ६२३ ७६४. पार्श्वनाथ जिनालय, नौहर : ना० बी०, लेखांक २४८७ ७६५. सुपार्श्वनाथ का पंचायती बड़ा मंदिर, जयपुर : पू० जै०, भाग २, लेखांक ११५८ ७६६. शीतलनाथ जिनालय, उदयपुर : प्रा० ले० सं०, लेखांक ४२३ ७६७. शीतलनाथ जिनालय, उदयपुर : पू० जै, भाग २, लेखांक १०९५ (१३४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy