SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ (७५९) नमिनाथ-पञ्चतीर्थी: संवत् १५२८ आषाढ़ सुदि २ ऊकेशवंशे ढींकगोत्रे मं० सिवा भार्या हर्जूपुत्र मं० हीरा भार्या रंगाई पुत्र कडुयाकेन सपरिवारेण श्रीनमिनाथबिंब कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ।। (७६० ) कीर्तिरत्नसूरि-स्तूप-लेखः ..रतिपतिवरणं देवरणांकुरसमयनयचयपरिचयहरणं। - स्तूप के खण्डित छज्जे पर (२) ॥ ० ॥ श्रीसूरिमन्त्राहतविघ्नराजा श्रीकीर्तिरत्नाभिधसूरिराजा श्रीसंघराजोन्नतिहेतुराजा श्री.............नतभक्तिभाजा । १ । - स्तूप के पीताम पर (३) । ० । श्रीमत् श्रीजिनभद्रसूरिगणभृत्पाण्याम्बुजाप्तोदया। धन्याचार्यपदावदातवदिताः श्रीकीर्तिरत्नाह्वयाः॥ नम्रानम्रशिरतशिरोमणिविभा प्रोदभासितांहिया॥ राजानन्दकरा जयन्तु विलसत् श्रीशंखवालान्वयाः॥ -स्तूप की चौखट पर (४) सुरं सारं चरं स्वैरं वारं कारं निरन्तरम्। सारं सारतरं स्मेरं हरं शरं ज्वरं चरम्॥ -षोडशदलकमलगर्भित चित्रकाव्य मभास्वरगवनदं दमिकीर्तिराजः। मदे प्रदस्तरुवदं दमकीर्तिराजः॥ म...........श्रुतपदं दमितामिताक्षः। मदमानं तिरु....दं द..............धरोक्षः। ज्ञानं........नं सुनं पुनं सुनं चनं यनं डनं। धनं स्नानं वनं वीनं मेनं........नं मनं स्वनम॥ -स्वस्तिकबद्धचित्रकाव्य हारं हीरं तिरस्कार वैरं वारं हरं स्वरम्। .....पुरं.......स्मेरं स्मरं सूरं धुरं धुरम्॥ ___-षोडशदलकमलगर्भित चित्रकाव्य, स्तूप की देहली पर (५) १. सं० १............वर्षे माघ सुदि ५ दिने रविवारे श्री..........नगरे राउल श्रीकल्याणमल विजयराज्ये श्री........वरसिंघ............तापिते राज्ये आचार्य श्रीकीर्तिरत्नसूरिसन्तानीयोपा२. ध्याय श्री ५ श्रीक्षान्तिरत्नगणि...............गणि शान्तिरत्नगणि नित्योपदेशात्..............१५२८ ७५९. आदिनाथ जिनालय, माणेक चौक, खंभात : जै० धा० प्र० ले० सं०, भाग २, लेखांक १००१ ७६०. कीर्तिरत्नसूरि दादाबाड़ी, नाकोड़ा: ना० पा० ती०, लेखांक ५० (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) १३३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy