________________
(७६८) सपरिकर - पार्श्वनाथ- पञ्चतीर्थी:
॥ ए सं० १५२९ वर्षे आषाढ़ ऊकेशवंशे कुकडागोत्रे सा० गांगपति पुत्र सा० राजाकेन भा० ० श्री गउराई पु० सा० सोनपालयुतेन पूर्वजपुण्यार्थं श्रीपार्श्वनाथबिंबं कारितं प्र० श्रीखरतरगच्छे जिनसागरसूरिश्री जिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः ॥
(७६९ ) श्रेयांसनाथ- पञ्चतीर्थी:
सं० १५२९ वर्षे आषाढ़ सुदि ९ सोमे उकेशवंशे लोढागोत्रे सा० विजा भा० पद्दि पुत्र सा० ताला सुश्रावकेन पुत्र वीरम प्रमुखपुत्रपरिवारसहितेन स्वपुण्यार्थं श्री श्रेयांसनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचंद्रसूरिपट्टे श्रीजिनसागरसूरिभिः ॥
( ७७० ) श्रेयांसनाथ- पञ्चतीर्थी:
सं० १५२९ वर्षे फागुण वदि १ दिने शुक्रे श्रीमालवंशे साहूगोत्रे श्री सा० पद्दा पुत्र सा० पासा भा० पूनादे पुत्र साना पाइनादि परिवारपरिवृतेन श्री श्रेयांसनाथबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥
( ७७१ ) शान्तिनाथ :
सं० १५२- वर्षे श्रीउकेशवंशे थुल्लशाखायां मं० पद्मा पु० सा० नोडा भार्या नामलदे पु० सा० मल्ह भा० कर्माई श्राविकया पुत्र सा० सीधर सा० सुरपति सा० सुभकर सा० सहसमल्ल तेषु सा० सीधर पु० सा० उदयकर्ण सा० आसकर्ण सा० रायमल्ल सा० सहसमल्ल पुत्र सा० शुभचंद्र प्रमुखपरिवारसहितया स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः सा० सीधर सा० धरणा शुभं भूयात्
(७७२ ) वासुपूज्य - पञ्चतीर्थी :
संवत् १५३० वर्षे आषाढ सुदि २ दिने ऊकेशवंशे चंडालियागोत्रे सं० संग्राम भार्या कउतिकदे तत्पुत्र सं० पासा सुश्रा [व] केन (ण) भार्या हेतसिरि पुत्र धिरणादिपरिवारपरिवृतेन स्वपुण्यार्थं श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनसुंदरसूरिपट्टे श्रीजिनचंद्रसूरि.
(७७३ ) सुमतिनाथ -पञ्चतीर्थी :
॥ ६ ॥ सं० १५३० वर्षे उपकेशवंशे चोपड़ागोत्रे चो० सायर भार्या कपूरदे पुत्र सरवण साहणाभ्यां पुत्र जयतसींह हेमादि सपरिकराभ्यां निजपितृपुण्यार्थं श्रीसुमतिबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः ।
७६८. आदीश्वर मंदिर, दोशीवाड़ा पोल, अहमदाबाद : पारीख और शेलेट-जै० इ० इ० अ०, लेखांक ६४८
७६९. देहरी क्रमांक ५/ ११, शत्रुंजय : श० गि० द०, लेखांक ३६९
७७० नमिनाथ जिनालय, कासिम बाजार, मुर्शिदाबाद : पू० जै०, भाग १, लेखांक ७८ ७७१. महावीर स्वामी का मंदिर, मणीयाती पाडा, पाटण : भो० पा०, लेखांक ११६० ७७२. अनुपूर्तिलेख, आबू : अ० प्रा० जै० ले० सं०, भाग २, लेखांक ६५० ७७३. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक १०६५
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१३५))
www.jainelibrary.org