________________
पुत्र सहसमल्लेन तील्हादि पुत्र-पौत्रादियुतेन स्वश्रेयोऽर्थं श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥
( ७४०) सुविधिनाथ- पञ्चतीर्थी :
संवत् १५२८ वर्षे वैशाख वदि ११ रवौ श्रीउकेशवंशे सा० चाचा भा० मायरि सुत राजाकेन भार्या वरजू सहितेन श्रीसुविधिनाथबिंबं प्रतिष्ठितं श्रीजिनहर्षसूरिभिः ॥
( ७४१) आदिनाथ- पञ्चतीर्थी :
संवत् १५२८ वर्षे वैशाख स० २ सनि रोहागा उवएसवंश दूगड़गो० नशंहदसंभान.. सद्गदेवरदात्तमाधमये (?) आदिनाथकारितं रुद्रपल्लीयगच्छे ख० श्रीगुणसुंदरसूरिभिः
( ७४२ ) नेमिनाथ:
ॐ संवत् १५२८ वर्षे वैशाख मासे धवलपक्षे १० दिने श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं । संखवाल सा० लषा पुत्र कुंला भार्या चो० ठाकुरसी पुत्र्या नायकदे श्रा० नेमिबिंबं कारितं ॥
( ७४३) आदिनाथ - पञ्चतीर्थी :
सं० १५२८ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे रांकागोत्रे श्रे० नरसिंह भा० धीरणि पुत्र ० हरिराजेन भा० मघाई पु० श्रे० जीवा श्रे० जिणदास श्रे० जगमाल श्रे० जयवंत पुत्री सा० माणकाई प्रमुख परिवारयुतेन श्रीआदिनाथबिंबं पुण्यार्थं कारयामासे प्रतिष्ठितं श्रीखरतरगच्छे श्रीश्रीश्रीजिनभद्रसूरिपट्टे श्रीश्रीश्रीजिनचंद्रसूरिभिः ॥
नगराज
(७४४) अजितनाथ- पञ्चतीर्थी:
॥ संवत् १५२८ वर्षे आषाढ़सुदि २ दिने ऊकेशवंशे शंखवालगोत्रे सा० मेढी तत्पुत्र सा० धरण श्रावण सपरिवारेण श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥
( ७४५) सम्भवनाथ- पञ्चतीर्थी:
सं० १५२८ वर्षे आषाढ़ सुदि २ सोमे श्रीऊकेशवंशे साधुशाखायां सा० पर्वत भा० मणकी पु० सा० तेजसीह श्रावकेण भा० डाही भ्रातृहर्षतिप्रमुखपरिवारसहितेन श्रीसंभवनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥
७४०. सेठ नरसीनाथा का मंदिर, पालिताना: जै० ले० सं०, भाग १, लेखांक ६६२; देहरी क्रमांक ६१२/८/३, शत्रुंजय: श० गि० द०, लेखांक २७०
७४१. आदिनाथ जिनालय, राजलदेसर, बीकानेर: ना० बी०, लेखांक २३४२
७४२. शीतलनाथ जिनालय, जैसलमेरः पू० जै०, भाग ३, लेखांक २३८४ ७४३. पद्मप्रभ जिनालय, पन्नीबाई का उपाश्रय, बीकानेर: ना० बी०, लेखांक १८७४
७४४. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर : पू० जै० भाग ३, लेखांक २१९३ ७४५. मल्लिनाथ जिनालय, भोंयरापाड़ो, खंभात : जै० धा० प्र० ले० सं०, भाग २, लेखांक ९०६
(१३०)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org