________________
(७४६ ) सुमतिनाथ-पञ्चतीर्थीः संवत् १५२८ वर्षे आषाढ़ सुदि २ दिने ऊकेशवंशे बुहरागोत्रे सा० पदमा सुत सा० राणा सुश्रावकेण भा० रयणादे पुत्र सा० कर्मण प्रमुखपुत्रपौत्रादियुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥
(७४७) सुमतिनाथ-पञ्चतीर्थीः सं० १५२८ वर्षे आषाढ़ सुदि २ सोमे ऊकेशवंशे रोहडगोत्रे म० मोढा भा० मोहणदे पु० देवडगूंदा-गज्जड़-ओप्पु(?) गज्जड़भार्या लखमाइ-खीमाई पुत्ररत्ना फत्ता-जइता-सोनाद्यैः श्रीसुमतिबिंबं का० प्र० खरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनसिंह (? चन्द्र)सूरिभिः॥
(७४८) पद्मप्रभ-पञ्चतीर्थीः सं० १५२८ आषाढ़ सुदि २ दिने श्रीऊकेशवंशे सा० सामलपुत्र सा० मांडा भार्या भावलदेवीपुत्रेण सा० पूनाश्रावकेण भ्रातृ सा० चोखाप्रमुखपरिवारसहितेन श्रीचन्द्रप्रभबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः श्रीरस्तु॥
(७४९) सुपार्श्वनाथ-पञ्चतीर्थीः संवत् १५२८ वर्षे आषाढ़ सुदि २ सोमे ऊकेशवंशे कूकड़ागोत्रे सा० कुयश भार्या वीरणि पुत्र सा० संग्राम भार्या राणी पुत्र हापा-हादाभ्यां भा० वाल्ही पुत्र खेतायुताभ्यां श्रीसुपार्श्वबिंबं कारितं प्रतिष्ठितं च खरतरगच्छे श्रीजिनचंद्रसूरिभिः॥
(७५०) शीतलनाथ-पञ्चतीर्थी: संवत् १५२८ वर्षे आषाढ़ सुदि २ सोमे ऊकेशवंशे भणसालीगोत्रे भ० दूदा भार्या चंपाइ पुत्र भ० मांडणसुश्रावकेण भार्या हीराई-पुत्र श्रीपाल-कुमरपाल अमिपाल-विजपालसहितेन श्रीशीतलनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
(७५१) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५२८ वर्षे आषाढ़ सुदि २ सोमे प्राग्वाटवंशे मं० साहूल पुत्र सा० सिवाकेन भार्या रत्नाई पुत्र श्रीराजगेईयादिसहितेन पूर्वजपुण्यार्थं श्रीश्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिः॥
७४६. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक १०५८ ७४७. नारंग पार्श्वनाथ, झवेरीवाड, पाटण : भो० पा०, लेखांक ७९९ ७४८. सोमपार्श्वनाथ जिनालय, संघवी पाड़ा, खंभात : जै० धा० प्र० ले० सं०, भाग २, लेखांक ७७९ ७४९. चिन्तामणि पार्श्वनाथ का मंदिर, चिन्तामणि शेरी, राधनपुर : मुनि विशाल विजय-रा० प्र० ले० सं०, लेखांक २६१ ७५०. नेमीश्वर जी का मंदिर, तलशेरिया, पाटण : भो० पा०, लेखांक ७९८ ७५१. पार्श्वनाथ जिनालय, माणिक चौक, खंभात : जै० धा० प्र० ले० सं०, भाग २, लेखांक ९३९
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org