________________
रमाई श्राविकया श्रीवासुपूज्यबिंब कारितं श्रीखरतरगच्छे श्रीजिनसागरसूरि-श्रीजिनसुन्दरसूरिपट्टराज श्री ३ जिनहर्षसूरिभिः प्रतिष्ठितं श्रीरस्तु कल्याणं भूयात्।।
__ (७३३) वासुपूज्य-चतुर्मुखः संवत् १५२७ वर्षे ज्येष्ठ सुदि ८ सोमे श्राविका मूजी श्राविका सपूरी श्रा० फालू० भा० रतनाई पुण्यार्थं श्रीवासुपूज्य- चतुर्मुखबिंबं कारतं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः।
___(७३४) अजितनाथ-पञ्चतीर्थीः सं० १५२७ वर्षे पौष वदि ४ गुरौ श्रीमालज्ञातीय श्रेष्ठि जोगा भार्या स्नू सुत हेमा-हरजाभ्यां पितृमातृ-निमित्तं आत्मश्रेयोर्थं श्रीअजितनाथबिंबं का० प्र० श्रीमहूकरगच्छे श्रीधनप्रभसूरिभिः। मेलिपुरनगरे।
(७३५) शीतलनाथ-पञ्चतीर्थीः सं० १५२७ वर्षे माघ वदि ५ शुक्रे मंत्रिदली० वंश दुल्लहगोत्रे ठ० पाल्हणसीकेन पु० ठ० कर्णसी ठ० उभयचन्द ठ० हेमा पुत्री अजाइब सहितेन परिवारयुतेन श्रीशीतलनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरयस्तत्पट्टे श्रीजिनहर्षसूरिभिः प्रतिष्ठितं ।
(७३६) वासुपूज्य-पञ्चतीर्थीः सं० १५२७ वर्षे श्रीऊकेशवंशे कानइड़ा गोत्रे सा० ताल्हा पुत्र सा० पोमाकेन भा० पोगीदे पुत्र सा० लखमण लोला सहितेन निजपूर्वजनिमित्तं श्रीवासुपूज्यबिंब कारितं श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनहर्षसूरिभिः ।।
(७३७) चन्द्रप्रभ-पञ्चतीर्थीः ॥सं० १५२८ वैशाख वदि ५ दिने श्रीऊकेशवंशे भणशाली गोत्रे सा० हरीभां भार्या हांसलदे पुत्रेण सा० वणवीर श्रावकेण भार्या लीलू पुत्र दशरथादियुतेन श्रीचंद्रप्रभबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिरिति। .
(७३८) अनन्तनाथ-पञ्चतीर्थीः · सं० १५२८ वैशाख वदि ५ दिने ऊकेशवंशे कांकरिया गोत्रे सा० पूना भा० होली श्राविकया लाषा चाचा चउड़ा जनन्या करमा देवराज आसा प्रमुखपौत्रादिपरिवारयुतया स्वपुण्यार्थं श्रीअनंतनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥
(७३९) सुमतिनाथ-पञ्चती : संवत् १५२८ वर्षे वैशाख वदि ६ दिने सोमे ऊकेशवंश कुर्कुटशाखायां व्य० तोता भार्या खेतलदे ७३३. पार्श्वनाथ जी का मंदिर, जैसलमेर: ना० बी० लेखांक २६८० ७३४. जैन मंदिर, अलवर: पू० जै०, भाग १, लेखांक ९९५ । ७३५. नेमिनाथ का पंचायती मंदिर, अजीमगंज, मुर्शिदाबादः पू० जै० भाग १, लेखांक १९ ७३६. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १०४९ ७३७. पार्श्वनाथ जिनालय, लोद्रवा, जैसलमेर: पू० जै०, भाग ३, लेखांक २५४९ ७३८. सुपार्श्वनाथ जिनालय, ऊदासर, बीकानेर: ना० बी०, लेखांक २१७५ ७३९. केशरियानाथ मंदिर, जोधपुरः प्र० ले० सं०, भाग २, लेखांक १३२; पू० जै०, भाग १, लेखांक ६१०
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
(१२९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org