SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (७२६) सुविधिनाथ- पञ्चतीर्थी : सं० १५२५ वर्षे फागुण सुदि ९ सोमे श्रीश्रीमालज्ञातीय ठ० लींबा भा० बाली सु० मूलूकेन पितृमातृश्रेयोर्थं श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं महूकरगच्छे नवाङ्गवृत्तिकारक॰ श्रीधनप्रभसूरिभिः महूआनगरे ॥ (७२७) चन्द्रप्रभ-पञ्चतीर्थी : सं० १५२५ चैत्र वदि १० ओसवंशे भण० साल्हा भा० संसारदे सुत वस्ताही अमरादिभिः आत्मश्रेयसे श्रीचन्द्रप्रभसा (स्वा) मिबिंबं कारितं प्रतिष्ठितं बृहत्खरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः । (७२८) चन्द्रप्रभ-पञ्चतीर्थी : सं० १५२५ वर्षे श्रीउकेशवंशे श्रीनाहटागोत्रे सा० सोमसीह भा० रगू पुत्रेण सा० सापाकेन भ्रातृ सा० चांदू फदकू पुत्र नरभम (?) हर्षा मोकल पुहिराजसहितेन श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्र (? चन्द्र ) सूरिभिः ॥ ( ७२९) धर्मनाथ- पञ्चतीर्थी : सं० १५२६ वर्षे वैशाख वदि ७ भौमवारे प्रामेचागोत्रे सा० जाटा भा० जइतो पुरषी माता जाटी पु० भइरवदास........... भा० दुल्लादे सहितेन लाछि निमित्ते श्रीधर्मनाथबिंबं कारितं खरतरगच्छे प्रतिष्ठितं श्रीजिनचन्द्रसूरिभिः । शुभं भवतु (७३०) कीर्तिरत्नसूरिपादुका ॥ ० ॥ सं० १५२६ वर्षे आषाढ़ सुदि नवम्यां वा० श्रीकीर्तिरत्न... कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः वा० दयासानमति नित्यं । (७३१) चन्द्रप्रभ - पञ्चतीर्थी: सं० १५२७ वर्षे ज्येष्ठ सुदि ८ सोमे ऊकेशवंशे नवलक्षशाखायां सा० श्रीधर भा० हंसाई पुत्र सा० सहजा भातृ सा० अमाकेन भा० रमाई पुत्र जयवंत श्रीवंतयुतेन श्रीचन्द्रप्रभबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ (७३२) वासुपूज्य - पञ्चतीर्थी : ॐ संवत् १५२७ वर्षे ज्येष्ठ सुदि ८ सोमे प्राग्वाटज्ञातीय वु० गांगा वु० मुजा पुत्र वु० महिराज भा० ७२६. जैन देरासर, महुआ प्रा० ले०सं०, लेखांक ३९४ ७२७. शान्तिनाथ मंदिर रतलाम : प्र० ले० सं०, भाग १, लेखांक ६५४ ७२८. शांतिनाथजी का मंदिर, डंख मेहता का पाड़ा, पाटणः भो० पा०, लेखांक ७५६ ७२९. पंचायती मंदिर, लस्कर ग्वालियर: पू० जै० भाग २, लेखांक १३७९ ७३०. शांतिनाथ जिनालय, नाकोड़ा: ना० पा० ती०, लेखांक ५१ ७३१. पंचासरा पार्श्वनाथ मंदिर, पाटणः भो० पा०, लेखांक ७७५ ७३२. सम्भवनाथ जिनालय, बालुचरः पू० जै०, भाग १, लेखांक ५२ (१२८) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: . सांगणादि त्र्यम्बकै : Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy