________________
(६६५) शान्तिनाथ-पञ्चतीर्थी: सं० १५१९ वर्षे आषाढ़ सुदि १० मंत्रिदलीय श्रीकाणागोत्रे ठ० लाधू भा० धर्मिणि पु० अचलदासेन पु० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेन देवपाल वीरसेन महिराजादियुतेन श्रीशान्तिनाथं का० श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं ॥
(६६६) कुन्थुनाथ-पञ्चतीर्थीः सं० १५१९ वर्षे मार्गसिर वदि ५ गुरु श्रीमालवंशे सोवनगिरागोत्रे सं० धनराज सं० पूजा जीता संग्रामयुतेन माताकणकूसुहागदे पुण्यार्थं श्रीकुंथुनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनचन्द्रसूरिभिः।।
(६६७) वासुपूज्य-पञ्चतीर्थीः सं० १५१९ माघ सुदि ४ रवौ उपकेशज्ञा० पितामहजयताभा० मेचू द्वि० भार्यासारू पू० मालाभा० माणिकदेसु० वर्द्धनवीशलकमाभ्यां पित्रोः श्रेयसे श्रीश्रीवासुपूज्यबिंबं का० रुद्रपल्लीय प्र० श्रीदेवसुन्दरसूरिभिः॥
(६६८) शान्तिनाथ-पञ्चतीर्थी: सं० १५१९........मंत्रिदलीय श्रीकाणागोत्र उ० लाधू भा० धम्मिणि पु० स० अचलदासेन पु० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेनादियुतेन श्रीशान्तिनाथबिंबं का० प्रति० श्री जिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः।
(६६९) आदिनाथ-पञ्चतीर्थीः संवत् १५२० वर्षे वैशाख सु० ११ दिने ५ उकेशवंशे साहूशाखायां सा० सिवापु० सा० सद्धाभा० सुहगदेपुत्र सा० श्रीमल्लेन भा० पल्हाईप्रमुखानि पूजार्थं श्रीआदिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनसुंदरसूरिपट्टे श्रीजिनहर्षसूरिभिः। अहमदाबाद वास्तव्यः
__ (६७०) नमिनाथ-पञ्चतीर्थी: सं० १५२० वर्षे वैशाख सुदि ११ बुधे उपकेशवंशे साधुशाखायां सा० डूंगरभा० दूल्हादेसुत सा० जीवाकेन भा० हंसाई पु० साह सहसधीर-सहसवीरयुतेन श्रीनमिनाथबिंबं का० प्रति० श्रीखरतरगच्छे श्रीजिनसुंदरसूरिपट्टे श्रीजिनहर्षसूरिभिः॥
(६७१) सुविधिनाथ-पञ्चतीर्थीः सं० १५२० वर्षे ज्येष्ठ सुदि २ दिने ऊकेश चोपड़ागोत्रे सा० वरसिंघ भा० सोपू पुत्रेण सा०
६६५. धर्मनाथ का पंचायती बड़ा मंदिर, बड़ा बाजार, कलकत्ताः पू० जै०, भाग १, लेखांक १०३ ६६६. शांतिनाथ जिनालय, नडियाड: जै० धा० प्र० ले० सं०, भाग २, लेखांक ३७९ ६६७. सुमतिनाथ जिनालय, सीनोर: जै० धा० प्र० ले० सं०, भाग २, लेखांक ३६६ ६६८. बाबू सुखराजराय का घर देरासर, नाथनगर: पू० जै०, भाग १, लेखांक १६१ ६६९. भीड़भंजन पार्श्वनाथ जिनालय,खेड़ा: जै० धा० प्र० ले० सं०, भाग २, लेखांक ४४३ ६७०. आदिनाथ जिनालय, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ६९० ६७१. शान्तिनाथ जिनालय, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, लेखांक ११८०
(११८)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org