________________
(६५९) मुनिसुव्रत-पञ्चतीर्थीः सं० १५१९ वर्षे आषाढ़ व० १ दिने श्रीमंत्रिदलीय श्रीभगाडगोत्रे ठ० चंदन भार्या सिंगारदेवी पुत्र ठ० सं० नाथेन भार्या नामलदेव्यादिपरिवारसहितेन आत्मश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः॥
(६६०) नमिनाथ-पञ्चतीर्थीः ॥ सं० १९१९ आषाढ़ वदि १ (?) मंत्रिदलीयवंशे काणागोत्रे ठ० लाधू भा० धरमणि पु० सं० अचलदासेन स्वपुण्यार्थं श्रीनमिनाथबिंबं का० उसीयडगोत्रे ठ० वीरनाथ भा० तिलोकदे पु० ठ० करणस्य दत्तं च प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥
(६६१) पार्श्वनाथ-पञ्चतीर्थीः सं० १५१९ वर्षे आषाढ़ वदि १ श्रीमंत्रिद० श्रीकाणागोत्रे सा० लाधू भार्या धर्मिणि पुत्र सं० अचल दासेन पुत्र उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेन देवपाल महिराजादियुतेन स्वश्रेयोर्थं श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः।
(६६२ ) पार्श्वनाथ-पञ्चतीर्थीः सं० १५१९ वर्षे आषाढ़ व० १ मंत्रिदलीय काणागोत्रे ठ० नागराज सु० ठ० लदुका धर्मिणि सु० सं० श्रीअचलदास भार्या कीरसिधि सु० स० वीरसेन श्रावकेण श्रीपार्श्वनाथबिंबं कारितं प्र० श्रीखरतर श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥ श्री॥
(६६३) शान्तिनाथ-पञ्चतीर्थीः सं० १५१९ आषाढ़ वदि २ श्रीमंत्रीदल्लीये श्रीतुशीयडगोत्रे सं० मेघराज सु० ठ० जिनदास पु० सुमगरभार्या पद्मिणी पु० ठ० लक्ष्मीसेनश्रावकेण स्वश्रेयोऽर्थं श्रीशान्तिनाथबिंब कारापितं श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः खरतरगच्छे प्र० श्रीरस्तु॥
(६६४) संभवनाथ-पञ्चतीर्थीः संवत् १५९९ आसाढ़ वदि १० मंत्रिदलिय श्रीउसियड़गोत्रे स० मेघराज सु० जिणदास प्रा० करगिणि पुत्रेण स० शुभकरण भा० पद्मिन्याः पु० लक्ष्मीसेन हालू जनन्याः श्रेयोर्थ श्री संभवनाथबिंबं का० श्रीखरतर श्रीजिनभद्रसूरिभिः प्रतिष्ठितं श्रेयोस्तुः।
६५९. सुमतिनाथ मुख्य ५२ जिनालय, मातर : जै० धा० प्र० ले० सं०, भाग २, लेखांक ४८७ ६६०. महावीर जिनालय, जैसलमेर : पू० जै०, भाग ३, लेखांक २४२१ ६६१. शहर मंदिर, पटना : पू० जै०, भाग १, लेखांक २८१ ६६२. पार्श्वनाथ जी का मंदिर, नौहर : ना० बी०, लेखांक २४८४ ६६३. जैन मंदिर, ईडर: जै० धा० प्र० ले० सं०, भाग १, लेखांक १४०४ ६६४. गांव का मंदिर, पावपुरी तीर्थ: पू० जै०, भाग १, लेखांक १८६
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
११७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org