________________
गणपतियुतेन सं० धणपतिना भा० सं० ह— पु० पूनासिंहाद्युपेतेन श्रीसुविधिनाथबिंबं का० प्र० श्रीजिनसागरसूरिभिः खरतरगच्छेश्वरैः॥
(६७२) वासुपूज्य-चतुर्मुखः सं० १५२० वर्षे ज्येष्ठ सुदि ८ भौमे श्रावक मूजी श्राविका सपूरी श्रा० फालू श्रा० रतनाई पुण्यार्थं श्रीवासपूज्यचतुर्मुखबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥
(६७३) नमिनाथ-पञ्चतीर्थी: सं० १५२० वर्षे .....................व० ३ काश्यपगोत्रे सा० देवसी पुत्र सा० भीमस [सी] || भार्या रूपाणी पुत्र सा० देवीदास.............चन्द्र प्रमुखपरिवारयुतेन स्वश्रेयसे श्रीनमिनाथबिंबं का० प्रतिष्ठितं श्रीखरतर श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
(६७४) पद्मप्रभ-पञ्चतीर्थीः संवत् १५२१ वर्षे वैशाख सुदि १० दिने श्रीमालज्ञातीय बहुरागोत्रे सं० वीदा भार्या बिकलदे पुत्र सं० सारंग भार्या सं० स्याणी पौत्र रामणयुतेन श्रीपद्मप्रभ स्वपुण्यार्थं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः॥
(६७५) चन्द्रप्रभ-पञ्चतीर्थी: संवत् १५२१ वर्षे वैशाख सुदि १० दिने श्रीऊकेशवंशे बहुरागोत्रे सा० धरणा पुत्र सा० सालिग भार्या वासून पुत्र सा० जेसा भार्या कर्माइ स० श्रीचन्द्रप्रभबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
__(६७६ ) शान्तिनाथ-पञ्चतीर्थीः संवत् १५२१ वर्षे वैशाख सुदि १० दिने श्रीमालज्ञातीय श्रीठाकुरागोत्रे सं० देल्हा पुत्र सं० गुणराजभार्या चांपलदे पुत्र सं० देवराज सं० देवदत्तभार्या माणिकदे पुण्यार्थं भ्रातृव्य सा० सोनपाल तदनु सा० पासा सा० आशा सा० सीपादिभिः श्रा० गउरी पुत्री पुण्यार्थं श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥ श्री ।।
(६७७ ) कुन्थुनाथ-पञ्चतीर्थीः सं० १५२१ वर्षे वैशाख सुदि १० दिने श्रीमालज्ञातीय बहकटागोत्रे सा० जगमाल पुत्र सांचाकेन भार्या स्याणी पुण्यार्थं श्रीकुन्थुनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः॥
६७२. पार्श्वनाथ जिनालय, जैसलमेर दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१२८ ६७३. अजितनाथ जिनालय, भोयराशेरी, राधनपुर: मुनि विशाल विजय-रा० प्र० ले० सं०, लेखांक २३४ ६७४. सुपार्श्वनाथ जिनालय, नाहटों में, बीकानेर, ना० बी०, लेखांक १७६३ ६७५. कोटावालों की धर्मशाला, पाटण: भो० पा०, लेखांक ६८२ ६७६. जैन मंदिर, सादड़ी: प्रा० ले० सं०, लेखांक ३५९ ।। ६७७. आदिनाथ मंदिर, चाडसूः प्र० ले० सं०, भाग १, लेखांक ६१२
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(११९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org