SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ( ५७९ ) श्रेयांसनाथ- पञ्चतीर्थी : सं० १५१६ वर्षे वैशाखवदि ४ ऊकेशवंशे रीहड़गोत्रे मं० थकण भार्या वारू पु० भ० जेठान भार्या सीतादे पु० | बगा - ईसरप्रमुखपुत्रपौत्रादियुतेन स्वज्येष्ठपु० मं० मालापुण्यार्थं श्री श्रेयांसबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं ॥ श्रीः ॥ ( ५८० ) विमलनाथ- पञ्चतीर्थी: संवत् १५१६ वर्षे वैशाख वदि ४ ऊकेशवंशे भ० गोत्रे । भ० भीमा भा० भरमादे पुत्र भ० दसाकेन भा० जीवणि संजातपुत्र भ० महिपति सोना पूना पौत्र आसादिसहितेन स्वश्रेयोर्थं श्रीविमलनाथबिंबं कारितं श्रीखर [तर] गच्छे श्रीजिनभद्रसूरि प० श्री [ जिन ] चन्द्रसूरिभिः प्रतिष्ठितं । ( ५८१ ) सं० १५(?) १६ मि. १ वैशाख सुद ३ दिने श्रीजिनस्यबिंबं प्रतिष्ठितं बृहत्खरतरगच्छे. (५८२) आदिनाथ- पञ्चतीर्थी : सं० १५१६ वर्षे वै० शु० ११ श्रीमालगुजर ज्ञा० वहंकटागोत्रे सा० जइता पुत्र सा० साधा तद्भार्यया सूदी श्राविकया स्वपुण्यार्थं श्री आदिनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिभिः ॥ ( ५८३ ) अजितनाथ- पञ्चतीर्थी: सं० १५१६ वर्षे वैशा० शु० १३ हस्तार्क दिने महतिआण सा० सुरपति भा० त्रिलोकादे पुत्र्या सा० ग्यान भगिन्या सा० चाचिग भार्या नारंगदेव्या श्रीअजितबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरिभिः ॥ श्री ॥ ( ५८४) नेमिनाथ- पञ्चतीर्थी : संवत् १५१६ वर्षे वैशाख सुदि १३ हस्तार्क दिने गोवर चो० गोत्र महतीआण कलाल भार्या धर्मसी सुत श्रीआसधर भा० चांपलदे सुत नेमदासेन भा० गारवदेवी पुत्र उधरण तेजपाल वस्तुपाल कुंअरपाल प्रमुखकुटुम्बयुतेन स्वश्रेयोर्थं श्री श्री श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिभि: पट्टालंकार श्रीजिनचन्द्रसूरिभिः॥ (५८५ ) सम्भवनाथ- पञ्चतीर्थी: संवत् १५१६ वर्षे आषाढ़ सुदि ३ दिने प्राग्वाटज्ञातीय सा० वहिदे भा० तू (लू) सुत सा० गुणीआ ५७९. शांतिनाथ जिनालय, दुर्ग, जैसलमेर : पू० जै०, भाग ३, लेखांक २१६१ ५८०. सहस्रफणा पार्श्वनाथ मंदिर, अम्बावाडी शेरी, राधनपुरः रा० प्र० ले० सं०, लेखांक २०२ ५८१. चिन्तामणि पार्श्वनाथ मंदिर, मुम्बई: ब० चि०, लेखांक ६ ५८२. जैन मंदिर, ऊंझा : जै० धा० प्र० ले० सं०, भाग १, लेखांक १५८ ५८३. नवघरे का मंदिर, चेलपुरी, दिल्ली : पू० जै० भाग १, लेखांक ४८२ ५८४. जैन मंदिर, भायखला, मुम्बई: जै० धा० प्र० ले०, लेखांक १५९ ५८५. आदिनाथ मंदिर, आदीश्वर खड़की, राधनपुर: मुनि विशाल विजय- रा० प्र० ले० सं०, लेखांक २०५ (१०४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह : Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy