SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (५७३) सुमतिनाथ-पञ्चतीर्थी: सं० १५१५ वर्षे फागण सुदि ९ सोमे श्रीश्रीमालज्ञा० श्रे० पोवा भा० रूडी सु० मोकल-कालाभ्यां पितृमातृश्रेयोर्थं श्रीसुमतिनाथबिंबं का० प्र० महूकरगच्छे भ० धनप्रभसूरिभिः॥ तालध्वजनगरे॥ ___(५७४) सुविधिनाथ-पञ्चतीर्थीः । ॐ ॥ सं० १५१५ वर्षे ....श्रीऊकेशवंशे परिक्षिगोत्रे प० जयता भरमादे पुत्र प० डूंगरसिंहेन भा० प्रेमलदे पुत्र नगराज गांगा नयणा नरपाल सहितेन स्वश्रेयसे श्रीसुविधिजिनबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः। (५७५) सुमतिनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे वै० व० ४ ऊकेशवंशे साधुशाखायां सं० नेमा भार्या सारू सुत सा० रहीया सा० मेघा सा० समरा श्रावकैः स्वश्रेयसे सुमतिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरि सहगुरुभिः॥ ___ (५७६) सुमतिनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे वैव० ४ ऊकेशवंशे साधुशाषायां सं० नेमा भार्या सारू सुत सा० रहिया सा० मेधा सा० समराश्रावकैः स्वश्रेयसे सुमतिबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरि सह गुरुभिः ॥ (५७७) पद्मप्रभ-पञ्चतीर्थीः ___ सं० १५१६ वर्षे वैशाख वदि ४ श्रीपद्मप्रभबिंबं प्रतिष्ठितं खरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः॥ (५७८) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे वैशा० वदि ४ ऊकेशवंशे रीहड़गोत्रे मं० थक्कण भा० वारू पु० मं० जेठाकेन भा० सीतादे पु० वागा ईसरप्रमुखपुत्र-पौत्रादि-युतेन स्वज्येष्ठ पु० मं० माल्हा पुण्यार्थं श्रीश्रेयांसबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः प्रतिष्ठित श्री। ५७३. शान्तिनाथ जिनालय, लिम्बडी पाड़ा, पाटण: जै० धा० प्र० ले० सं०, भाग १, लेखांक २७० ५७४. आदिनाथ जिनालय, अमरसागर, जैसलमेर: पू० जै०, भाग ३, लेखांक २५२१ ५७५. चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी०, लेखांक २७५० ५७६. अष्टापद जी का मंदिर, दुर्ग, जैसलमेर: पू० जै०, भाग ३, लेखांक २१७१ ५७७. बड़ा देरासर, माणसा: जै० धा० प्र० ले० सं०, भाग १, लेखांक ३९३ ५७८. चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी, लेखांक २७५३ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) १०३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy