SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ( ५६७) शान्तिनाथ- पञ्चतीर्थी: ॥ सं० १५१५ वर्षे मार्ग शुक्ल १ दिने श्रीऊकेशवंशे परि० धन्ना पुत्र परिक्ष लुढा सुश्रावकेन भार्या लूनादे पुत्र सा० वीरम भा० गुणदत्त प्रमुखपरिवारयुतेन स्वपुण्यार्थं श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः । (५६८ ) महावीर - पञ्चतीर्थी : सं० १५१५ वर्षे माग० सुदि ७ दिने श्रीउकेशवंशे दोसीगोत्रे मं० डूंडा पुत्र सा० नरवद भार्या सांतू तत्पुत्र सा० नगराजेन पुत्र खीमराज - हांसासहितेन श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः स्वश्रेयोर्थं ॥ (५६९) सुपार्श्वनाथ- पञ्चतीर्थी : संवत् १५१५ वर्षे माघ सुदि ७ गुरौ पोसीनासावली निवासी ओसवाल सं० लाषा भा० हर्षू सु०. सं० तिहुणाकेन भा० नीती भातृ खीमायुतेन श्रीसुपार्श्वनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः ॥ (५७०) धर्मनाथ- पञ्चतीर्थी : सं० १५१५ वर्षे माह सु० ११ भूमे ऊकेशवंशे साहूसषागोत्रे साहु सुइ भा० सोनलदे पु० सा० देवदत्त भा० रत्नाइ पु० सा० हरषासहितेन स्वपुण्यार्थं श्रीधर्मनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरितत्पट्टे श्रीजिनहर्षसूरिभिः । (५७१ ) सम्भवनाथ पञ्चतीर्थी: सं० १५१५ वर्षे माघ सु० १४ दिने ऊ० वं० जांगडागोत्रे सा० काल्हा भार्या झकू सुत सा रूपाकेन सपरिवारेण श्रीसम्भवनाथबिंबं कारितं प्रतिष्ठितं श्री ख० ग० श्रीजिनसागरसूरिपट्टे श्री जिनसुन्दरसूरिभिः ॥ (५७२) धर्मनाथ -पञ्चतीर्थी : सं० १५१५ वर्षे माघ सुदि १४ बुधे प्राग्वाटवंशे पंचाणेचागोत्रे सा० कान्हा भार्या कश्मीरदे पुत्र सा० सांगाकेन भा० चांपलदे पु० सा० रणधीर पर्वतादिसहितेन स्वपुण्यार्थं श्रीधर्मनाथबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिभिः ५६७. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ९८७ ५६८. कल्याण पार्श्वनाथ देरासर, वीसनगर: जै० धा० प्र० ले० सं०, भाग १, लेखांक ५२८ ५६९. सुमतिनाथ मुख्य बावन जिनालय, मातर: जै० धा० प्र० ले० सं०, भाग २, लेखांक ४९५ ५७०. मनमोहन पार्श्वनाथ जिनालय, पटोलिया पोल, बड़ोदरा: जै० धा० प्र० ले० सं०, भाग २, लेखांक ७७ ५७१. नवघरे का जैन मंदिर, चेलपुरी, दिल्ली : पू० जै०, भाग १, लेखांक ४८० ५७२. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक ९८८ (१०२) Jain Education International खरतरगच्छ प्रतिष्ठा-लेख संग्रह :) For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy