SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भा० मटी सुत सा० राजाकेन आत्मश्रेयोर्थं श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं खरतरगच्छेश श्रीजिनचन्द्रसूरिभिः॥ मंडपवास्तव्य॥ (५८६) सुविधिनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे आषाढ़ सुदि ३ रवौ ऊकेशवंशे साहू भेलड़ीया सा० नरसिंग भा० मानलदे पु० सा० संग्राम भा० बगीचली(?) पुत्र सा० जगमाल भ्रातृ सहि० सा० जिणाकेन पूर्वजपु० श्रीसुविधिबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिभिः (५८७) शीतलनाथ-पञ्चतीर्थी: संवत् १५१६ वर्षे आषाढ़ सुदि ३ रवौ प्राग्वाटज्ञातीय सा० वहिदे भा० रतू सुत सा० गुणीया भार्या मटा सुत सा० भोजाकेन स्वश्रेयोर्थं श्रीशीतलनाथबिंब कारापितं प्रति० च खरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥ शुभं श्री: मंडपवास्तव्यः॥ (५८८) मुनिसुव्रत-पञ्चतीर्थीः संवत् १५१६ वर्षे आषाढ़ सुदि ३ रवौ महतीयाणज्ञातीय आंधागोत्रे सा० फूंग भार्या अरधू पुत्र सा० भापुकेन भार्या अमकू पुत्र सा० कुंअरपाल युतेन श्रीमुनिसुव्रतनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिभिः॥ (५८९) नमिनाथ-पञ्चतीर्थीः सं० १५१६ आषाढ़ सुदि ३ रवौ ऊकेशवंशे भं० गोत्रे भं० सादा भा० सहजलदे भं० देवराज भा० फटू स्वपुण्यार्थं पुत्र धणपति रत्ना गुणीयायुतेन श्रीनमिनाथबिंबं का० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिभिः प्र०॥ (५९०) सपरिकर-सुमतिनाथ-पञ्चतीर्थीः ॥ संवत् १५१६ वर्षे आषाढ़ सुदि ४ सोमे मुहतियाण वंस गोवरचोरगोत्रे म० जयता भार्या चांपू सु० पांचा भा० मुचकू पांचू धर्मणि सु० काना गोव्यंदकेन भा० राजलदे सु० देवदासेन श्रीसुमतिबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसुन्दरसूरिभिः॥ श्रीः॥ (५९१) सुमतिनाथ-पञ्चतीर्थी: संवत् १५१६ वर्षे आ० सु० ९ शुक्रे उपकेशज्ञातीय विनाकीयागोत्रे सा० थिरू सुत सा० महणा आत्मश्रेयसे सुमतिनाथबिंबं श्रीरुद्रपल्लीये श्रीदेवसुंदरसूरिपट्टे श्रीसोमसुन्दरसूरिभिः प्रतिष्ठितं ॥ ५८६. खेजड़ा का पाड़ा, धीमतो, पाटण: भो० पा०, लेखांक ५९५ ५८७. वखत जी की शेरी, पाटण : भो० पा०, लेखांक ५९३ ५८८. जैन मंदिर, बालाघाट, मध्यप्रदेश: जै० धा० प्र० ले०, लेखांक १५८ ५८९. पार्श्वनाथ जिनालय, अहमदाबादः जै० धा० प्र० ले० सं०, भाग १, लेखांक ९०५ ५९०. आदीश्वर मंदिर, दोशीवाड़ापोल, अहमदाबादः परीख और शेलेट- जै० इ० इ० अ०, लेखांक ४१६ ५९१. चन्द्रप्रभ जिनालय, जैसलमेर: पू० जै०, भाग ३, लेखांक २३३७ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) १०५) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy