SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ (३६०) तपपट्टिका ... रत्नमूर्ति गणि॥ वा० जितसेन गणि। पं० हर्षभद्रगणि। मेरुसुंदरगणि जयाकरगणिजीवदेव ग....... (१) ॐ ॥ श्रीमहावीरतीर्थे श्रीसुधर्मस्वामिसंताने श्रीखरतरगच्छे श्रीउद्योतनसू(२) रि। श्रीवर्धमानसूरि। श्रीजिनेश्वरसूरि। श्रीजिनचंद्रसूरि। श्रीअभयदेवसूरि। श्री(३) जिनवल्लभसूरि। श्रीजिनदत्तसूरि। श्रीजिनचंद्रसूरि। श्रीजिनपतिसूरि। श्रीजिने(४) श्वरसूरि। श्रीजिनप्रबोधसूरि। श्रीजिनचंद्रसूरि। श्रीजिनकुशलसूरि। श्रीजिनपद्म(५) सूरि। श्रीजिनलब्धिसूरि। श्रीजिनचंद्रसूरि। श्रीजिनोदयसूरि । श्रीजिनराजसूरिसुगु(६) रुपट्टालंकार श्रीजिनभद्रसूरि विजयराज्ये श्रीजेसलमेरु दुर्गे श्रीचाचिगदे(७) वे पृथिवीं शासति सति संवत् १५०५ वर्षे(८) श्रीशंखवालगोत्रे सा० पेथा पुत्र सा० आसराज(९) भार्यया सा० खेता सा० पाता जनन्या गेली श्रावि(१०) कया वाचनाचार्य रत्नमूर्तिगणि सदुपदे(११) शेन वा० जितसेनगणि रम्योद्यमेन श्री त(१२) प: पट्टिका कारिता। लिखिता च पं० मेरुसंद(१३) र गणिना ॥ शुभमस्तु ॥ सद्भिर्वाच्यमाना चिरं नंद्यात्(१४) । श्रीकीर्तिरत्नसूरि (३६१) संभवनाथ-पञ्चतीर्थीः सं० १५०५ वर्षे कस............."रालाट । गोत्रे सा० कपूरा भार्या वीसल" संभवनाथबिंबं प्रतिष्ठितं ...................."जिनभद्रसूरिभिः (३६२) श्रेयांसनाथ-पञ्चतीर्थीः संवत् १५०५ वर्षे सुदि ५ रवौ उपकेशवंशे साधुशाखायां सा० धन्ना भा० धन्नादे पुत्र सा० मंडन सा० पहजाभ्यां स्वपितु:श्रेयसे श्रेयांसनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिभिः। (३६३) शान्तिनाथ-पञ्चतीर्थी: सं० १५०६ वर्षे वैशाख सुदि ६ शुक्रे श्रीश्रीमालज्ञातीय पितृ मांकड मातृ मेलादे भ्रातृ गांगा गेलानिमित्तं सुत लालाकेन श्रीशांतिनाथबिंबं का० प्र० चतुर्दशीपक्षे महूकरगच्छे भ० श्रीधनप्रभसूरिभिः॥ ३६०. संभवनाथ मंदिर, जैसलमेर: पू० जै०, भाग ३, लेखांक २१४४ ३६१. महावीर जिनालय (वेदों का), बीकानेर : ना० बी०, लेखांक १२८४ ३६२. गौड़ी पार्श्वनाथ जिनालय, पायधुनी, मुम्बई : जै० धा० प्र० ले०, लेखांक १०२ ३६३. संभवनाथ का मंदिर, झवेरीवाड़, अहमदाबादः प्रा० ले० सं०, लेखांक २२३ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह :) (६९) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy