________________
(३६४) शान्तिनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे वैशाख सुदि ६ शुक्रे श्रीश्रीमालज्ञा० पितृ मांकड मातृ मेलादे भ्रातृ गांगागेलानिमित्तं सुत लालाकेन श्रीशांतिनाथबिंबं का० प्र० चतुर्दशीपक्षे महूकरगच्छे भ० श्रीधनप्रभसूरिभिः ।।
(३६५ ) अजितनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे वैशाख सुदि ७ दिने ऊकेशवंशे सा० नाथू पुत्र सा० अमराकेन भ्रा० वधा पु० दशरथ पुना कुशलायुतेन श्रीअजितनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनभद्रसूरिभिः॥
(३६६) आदिनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे ज्येष्ठ सुदि ४ दिने सोनीगोत्रे सा० जीऊसन्ताने सा० खीमा पुत्र सा० करमाकेन महणा-पुण्यार्थ श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं रुद्रपल्लीयगच्छे श्रीजिनहंससूरिपट्टे श्रीजिनराजसूरिभिः
__ (३६७) अजितनाथ-पञ्चतीर्थीः ॥ ॐ ॥ संवत् १५०६ वर्षे पोष सुदि १५ दिने श्रीऊकेशवंशे अजितनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे-श्रीजिनभद्रसूरि गुरुराज्ञाविधेयी सं० पूना भा० विल्ही श्राविकया।
(३६८) सुमतिनाथ-पञ्चतीर्थीः . ॥ ॐ ॥ सं० १५०६ पौ० शुद्ध १५ ऊकेशवंशे नाहरशाखायां सा० सरवण भार्या धर्मिणी पुत्र सा० सामल भार्या सामलदे पुत्र सा० श्रीरंगेण भार्या राजलदे पुत्र सा० साधारण प्रमुखपरिवारयुतेन स्वश्रेयोर्थं श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छाधिपति-जिनभद्रसूरिभिः॥ शुभंभवतु पूजकानाम्।
(३६९) सुमतिनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे पौष सुदि १५ दिने श्रीउकेशवंशे चोहितगोत्रे सा० हंसी भार्या सुखदे तत्पुत्र सा० मेहा जेठाभ्यां सा वर्धनामृतादि सपरिवाराभ्यां पुण्यार्थं श्रीसुमतिनाथबिंबं कारितं श्रीजिनराजसूरि प्रतिष्ठितं श्रीजिनभद्रसूरिभिः॥
___ (३७० ) सुविधिनाथ-पञ्चतीर्थीः ॥ ॐ ॥ सं० १५०६ पो० शु० १५ सोमे श्रीसामकठगोत्रे सा० करमा भा० करमादे पुत्र सा० जगसीरत्नाभ्यां पुत्र देल्हा पौत्र छाजू प्रमुखपरिवारयुताभ्यां श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं खरतर० श्रीजिनभद्रसूरिसर्वप्रवरागमैः॥
३६४. महावीर देरासर, झवेरीवाड, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, लेखांक ८६३ ३६५. संभवनाथ देरासर, झवेरीवाड़, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, लेखांक ८०६ ३६६. आदिनाथ जिनालय, भैंसरोडगढ़ः प्र० ले० सं०, भाग १, लेखांक ४०१ ३६७. महावीर जिनालय, भिनायः प्र० ले० सं०, भाग १, लेखांक ४०६ . ३६८. यति लालचंद जी का मंदिर, रतलामः प्र० ले० सं०, भाग १, लेखांक ४०५ ३६९. जैन मंदिर बड़ोद (मालवा): मालवांचल के जैन लेख, लेखांक २५१ ३७०. ऋषभदेव जिनालय, मालपुरा: प्र० ले० सं०, भाग १, लेखांक ४०४
(७०)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org